SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir manterarmssamandayarunaatmavatmeVIRTUEmaamanamammarware wmorateETARAKONreniwanSaamanimountarrantOTEIGURArkaamsuryerEONINEER STATISODEEPISORIES २६ सटीकतानिरक्षायाम् । चेत न अंशान्तरस्यापि साधारणत्वात् । न चात्मस्वात्मव्यवहारसमर्थत्वेन जातायाः संविदा बेदाव्यवहाযা ন্যায্য অসুজ্জালনীনি । ক্লাহगतशक्तीनां कार्यकारणादेव कार्यण सहोत्पत्तः । সু মিয়া জানু। ল ল লুভিজ। मणामनावृत्तानां विरभ्यव्यापार उपपद्यते । स्वासमातयोरव्यासिरिति शकते। तयोरिति । तहि वेद्यांशस्यापि सथात्वात् तत्रातिव्याप्तिरिति सेयमुभयतः पाशारज्जुरायुष्मत इति परिहरति । नोति । न त्वात्मस्वात्मव्यवहारजनने सहजशक्तियुक्तत्वात् तत्रानपेक्षेव संविद वेद्यव्यवहारजनन स्वागन्तुकशक्तिकत्वात् तत्र तत्सविदन्तरसापेक्षति न कुत्राप्यव्याप्तिरतिव्याप्तिर्वेति शङ्कामनूथ शकलयति । न चेति । कुतो न वाच्यमित्याशय स्वस्वाकाराधेय(१)शक्तीनां सर्वसंविदामागन्तुकशत्त्ययोगाद्यांश ऽपि स्मृतेरनपेक्षत्वेनातिव्याप्तिरित्याह । कार्येति । आगन्तुकशक्तिवादे ऽनिर्णमाह । अन्यथेति । सहजागन्तुकशक्तिकार्ययोः क्रमेण करणं विरम्यव्यापारः । इपत्ति परिहरति । न चेति । ननु वीणादिशब्दस्य ऋमिकानेकज्ञानजनकत्वात् तज्ज्ञानस्य च ऋमिकानेकसुखव्यक्तिजनकत्वात् कर्मणश्चैपादेः क्रमिकानेकाकाशादिदेशसंयोगविभागजनकत्वाचास्त्येव शब्दबुद्धिकर्मणां च विरम्यव्यापार इत्याशझ्याह । अनावृत्तानामिति । असन्तन्यमानानामिस्यर्थः । तथा च तेषामेकसन्तानवर्तिनामनेकेषामेव क्रमकारित्वं न त्वेकस्यैव विरम्यव्यातिरिति भावः । लक्षणा (१) स्वस्वलक्षणाधेय-पा. E . । ARRERamaa mRNATIRAHamanumDHERAISITautaromARISONIRRORTAIN THROOMICOLORAMEBORDERMERELAMITREAMIHamama For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy