SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir MammemamaMROMeroNeemaatsericannerbacotreamsunescomsamanarenamesesurmernamaymenHowcasammessannivecimenacomamericanswerCOMDESHINICHIRAL IROD ISASTRORA talDRASAROORKES | সুসাস २५ w cmmonanesamonger न uppusmaatimroup C mppsmathmge-jiganeer udaesmomcom a somamSaRONMLATARINEKesansmHIDIDIOBHABHIARRESoamacpm म mamapan99RT CICE VHUM D (ARH Enga aasam A অখিলল জ্বালানি ম ল দুনিয়া - জায় অনিলাম হালালা । ফ্যান ঘা বনিरपि तथा स्यात् । तस्या अपि स्वोत्पत्तावेव परापेक्षा नार्थपरिच्छेदे । अर्थव्यवहारः संवित्कार्य इत्यभ्युपगमे ऽपि तथा शब्दानुमानयोरिव स्मृतेरपि वेदन স্থায় সুই আ ম্মালামা। ফার্ম ক্লা - মালালাথি মামলালুনিলে স্যান। तयोरंशयोः सर्वसंविसाधारणत्वेन परानपेक्षत्वमिति स्वत्यैव स्वकार्यत्वे आत्माश्रयणाल्लक्षणमसम्मवि स्यादित्याशझ्याह १)। न स्वति। द्वितीये स्मृतावतिव्याप्तिरित्याह। भावे बेति कुत इत्यत आह । तस्या अपीति । अर्थपरिच्छेद इति । हेयत्वादिज्ञानरूपकार्य इत्यर्थः । व्यवहारपक्षावलम्बे ऽप्ययमेव दोष इत्याह । अथैति । अत्रापि व्यवहारशब्दो भावार्थः करणार्थी वेति विकल्प्याथे पूर्ववदात्माश्रयस्य(२) स्फुटत्वादवितीये स्मृतावतिव्याप्तिमतिदिशति । तथेति । कथं तथेत्यत आह । शब्देति । यथा शाब्दलैङ्गिकयोरुत्पत्तावेव संविदन्तरापेक्षा नार्थव्यवहारकार्य तबस्सतेरपीति तत्रातिव्याप्तिरित्यर्थः । अथातिव्याप्तिपरिहाराय BHIMAN DIRemgugarciniangregangst PARIBuy पOL १ madhoom Mmma.enIMIRMImagina mrupamphaseemage सन्धित्सतोऽपरं प्रच्यवत इत्याह । भावे वेति । अथात्म .... . Kापक सानमाधारणत्वना व (१) इत्याशयेनाह-पा. पु.। (२) इन्द्रियलिङ्कादिकरणफलस्य विदः स्वातिरिक्तस्वकार्यार्थ. व्यवहाराभावात स्वस्यैवार्थव्यवहारस्के आत्माश्रयः । HamRANORImandatootarasenaramanan A RNIPREAusneeda MWALIRTAIMPROMITRA TAITR amsencamnapam For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy