SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । gনা বাবা। P तत्र प्रसक्तिः । ज्ञानत्वावान्तरजातिभेदो वा अनुभवत्वम् । स्मृतिव्यतिरिक्तज्ञानत्वं वेति ॥ २ ॥ साधनमात्रयो वेत्युक्तमेवार्थ विषयविशेषव्यावस्थया अपञ्जयति ॥ नित्यानित्यतया देधा प्रमा नित्यप्रमाश्रयः । গলায্যন্সিলহা দ্বাৰা লাঘল ॥ ২॥ एवं च नित्य प्रमाश्रयत्वादीश्वरस्यापि प्रतितन्त्र सिद्धान्तसिद्ध प्रामाण्यमपि लक्षितं भवति । तदुतम् । प्रामाप्रामाण्यादिति । तन्मे प्रमाणं शिव पकमिति भावः । प्रमेतिस्मृतित्वसंशयत्वादिव्युदासः । अप्रमेति प्रमात्वादिनिरासा(१) । शेषं सत्तागुणत्वज्ञानत्वनिरासाय । साक्षात्पदेन परोक्षत्वादिव्यावृत्तिः । अश रूढिवा गुरुमतवादित्याह । स्मृतिव्यतिरिक्तज्ञानत्वं वेति । न च स्मृतिरप्यनुभवव्यतिरिक्तत्यन्योन्याश्रयता। स्मृतेः पूर्वज्ञानजसंस्कारमात्रजन्यत्वेन लक्षणे तदनपेक्षणादिति ॥२॥ । उत्तरश्लोक पूर्वापानरुक्त्येनावतारयति । साधनमाश्रयो वेति। नित्यप्रमाया आश्रय एव प्रमाणं तस्याः करणासम्भवात् । अनित्यायास्तु करणमेव प्रमाणम् । सम्भवेऽप्याश्रयस्य प्रमाव्याप्त्यभावादिति भावः । नित्यप्रमाश्रयप्रामाण्यकथनफलमाह । एवं चेति। तदलक्षणे सिद्धान्तविरोधं खूचयति । प्रतितनसिद्धान्तसिद्धमिति । स्वतन्त्रमात्रसिद्धमित्यर्थः । तत्र सूत्रसंवादमाह । तदुक्तमिति । मन्त्रायुर्वेद (१) व्यदास:--पा. E पुः । ब - No. 12, Vol. I.-December, 1899. meantamanianRINETaemamarpraswomasप O RETORIYANATHSHA maacaomenter For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy