SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Mandirma t istinationwiatalisticostinathrombinamaslaman जातिनिरूपणम् । ६७ मेव न्यायो दृष्टान्तधर्मिणि तहर्तिनि च हेतो दर्शयितव्यः । ततश्च पक्ष हेतुष्टान्तानामपि सिद्धार्थमयमेव हेतुर्यावन्न नभुज्यते तावत् तेषामसिद्धिर्भवेदिति। মামিংন্থন্ত্রিক ম্লান অ মানबेधहेतावपि दुरत्वात् स्वव्याधातः । अयुलास्वीकारश्च पक्षादीनां तत एव लिङ्गात् सिद्धरयुকাষা মাথল শুল্ক খালা আম্মা লামাसूत्रम् साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चात्कर्षापकर्षवर्ण्यावयविकल्प साध्यसमाः । अन्नोत्कर्षादिसमाख्यानिर्वचनमेवासां लक्षणम् । साध्यदृष्टान्तयोधर्मविकल्पः पञ्चानां कारणम् साध्यः पक्षः धर्माणां विकल्पी नानात्वं वैचित्र्यं तच्च तत्रतत्र दर्शितमेव । ब्देनान्यथासिद्धत्वं साधनविकलान्ताश्रयासिद्धत्वं च गृह्यते । हेतुदोषस्थाश्रयासिद्धिः स्वरूपासिद्धिः विरुद्धत्वमसाधारणत्वं व्यापत्य सिद्धिश्च तत्तचोदनाभासोऽयं तत्तशान्तिः फलमिति च द्रव्यम् । अस्य यथोक्तसाध्यत्वस्य । अत्रोत्कर्षादीति । पक्षान्तयोधर्मविकल्पाद्युत्थानबीजभेदादुत्कर्षेण प्रत्यवस्थानं अपकर्षण प्रत्यवस्थानमित्यादिकमासां जातीनां लक्षणमित्यर्थः । वैचित्र्यं सदसत्वं वैलक्षण्यं च । तनतन्नेति । उत्कर्षसमे साधनसहचरितमात्रस्य धर्मान्तरस्य पक्षदृशान्तयोः सदसत्त्वं धर्मविकल्पः अपकर्षसमे साध्यसाधनयोः व्यापकाभिमतस्य धर्मान्तरस्य दृधान्तपक्षयोः सदसत्त्वम् वर्ण्यसमे हेता पक्षस्थिन-~No. A, Vol. XXIII.~~April, 1901, For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy