SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Nepartmoda makuong Iss H womaNDanamaAINIIIMIRIRaatamaasunnsbruRAT mamisamanaomments सटीकताभिरक्षायाम दृष्टान्तहेतुपक्षाणां सिद्धानामपि साध्यवत् । साध्यतापादनं तस्मालिङ्गात् साध्यसमा भवेत्१३ চনায় মলিকুলাৰ গ্ৰন্ধা নালাল লাখ নং হল লিজাসু মাত্রাঘাষাল - ध्यतमः । तस्मादिति वर्ण्यसमा भेदं दर्शयति । एवं प्रत्यवतिष्ठमानस्थायमभिमानः। दृष्टान्ते हि प्रयोजकत्वं हेतागुहाते तच्च साध्यं प्रत्येव प्रयोजकत्वं नान्यबेति। तत्रापि साध्यसिद्धार्थमयमेव हेतुः प्रयोक्तव्यः । इतरथा पक्षे ऽपि साध्याप्रयोजकत्वं स्यात् । एवं लिङ्गঅর্মিষাবি ধ্বিালা নঃ নন্নিায়ুত্ব ল সাঘালানি কিন্তু নয়াজােল साध्ये ऽप्यप्रयोजकत्वापत्तेः। कोडीकृतलिङ्गधर्मिलिজিমি লিনিয়ালজসজ্জাপ্লিজ লস্তি লিঙ্গधर्मिणावपाह्य माध्यमात्रप्रतीतिर्लिङ्काज्जायते । श्रय साध्यस्य साधक साधनमिति प्रसिद्धिं विहाय पक्षादीनामप्यनेनैव साधनेन साध्यत्वं वदतः कोभिप्राय इत्याशझ्याह । एवं प्रत्यवतिष्ठमानस्येति । प्रयोजकत्वं साधकत्वम् इतरथा सपक्षे ऽप्यनेनैव साधनेन साध्यसिमनङ्गीकारे कथमेवमित्यत्राह । क्रोडीकृतेति । धर्मिलिङ्गसहितसाध्यधर्मस्यानुमेयत्वादित्यर्थः । अयमेव न्याय इति दृशान्तशतसाध्यस्यापि अयमेव हेतुः साधक इति स्थिते तत्रापि धर्मिहेतुसहितस्य साध्यत्वात् तयारघ्ययमेव साधक इत्यवगन्तव्यमित्यर्थः । असिद्धत्वाय इत्यादिश (१) सपक्षेषु-पा• B घुः ।। 955 For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy