SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SasumaomsairmmsmarparamananewspapeanuaryanmanmareRWATERMANENameerNaamanara s SHAHARASHTRA kapRRESIDDurampaavagsRARI A paper नम SNA R Mates १७२ सटीकतामिकरक्षायाम स स्यादाधार सिद्धान्तो जगत्की यथेश्वरः । | সুলআলুলিৰিখিলিলেন। অন্য महीमहीधरमहोदधिप्रभृतीनां कर्तृमत्त्वस्य कार्यत्वाলালল জিল্পী মুন্নি। অন্যালীি জামাरोक्षजानचिकीर्षाप्रयत्नादिमतः कर्तृत्वात् पक्षीकृतনিন্ম মুলাৰীনিবাসো। अन्ये तु हेतुसिहानुषङ्गिसिद्धिरप्यधिकरणसिद्धान्त इत्याहुः । यथेन्द्रियव्यतिरिक्तचेतनसाधनस्य दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति हेतोः सिद्धावनुषङ्गि अधिक्रियत इत्यधिकरणमनुमेयार्थः तत्सिडौ सामोदान्तरसिद्धिरधिकरणसिद्धान्त इत्याशयेनाह । अनुमेयस्यति । उदाहरति । यथेति । मह्यादिकं सकतपूर्वक कार्यत्वादिति कर्तृसिद्धावपीश्वरसिद्धिरित्यर्थः । नन्वहपृवारा जीवानाभव कर्तृत्वे कथमीश्वरसिद्धिरित्याशय सामादिति मन्वानस्तदेवाह । उपादानादीति । आदिशब्दात् कारणान्तरसंग्रहः । प्रयत्नादित्यादीशब्देन साकल्योपनीतकार्यानुकूलकायव्यापारादिसंग्रहः । तथापि कशमीश्वरसिद्धिरत आह । पक्षीकृतेति । अथास्यैव मतान्तरण लक्षणान्तरमाह । अन्ये विति । उदाहरति । यथेति । दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति दशनगृहीतस्यार्थख्या स्पर्शनेन प्रत्यभिज्ञानादित्यर्थः । तथा चेन्द्रियचैतन्यपक्षे अन्यस्यान्यानुभूतार्थप्रत्यभिज्ञानापत्तेस्तत्करणकस्तदन्य एव प्रत्यभिज्ञाने त्वीन्द्रियातिरिक्तात्मसिद्धिरिति भावः । तम्रोक्तहेतुसिद्धस्तन्नान्तरीयकतयेन्द्रियनानात्वादिसिद्धि wwRROTARA RacetreA RIES (१) स एवाधार पा. A पु. ! womansamparampa mananemamameprammarmavemememora caree M DODIANRAILERamaNarestaumawaoniciansaan 518 For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy