SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SarodpoungmeanuttarajputammanmcasthyaNayinangigangragnyasawarilestoneymprouplemewaturienstoarbatyantarawasnuuruaamarwana maARNAMusamaroamanaHSTORIERRINIVATORRORISAMANAR सटीकतार्किकरवायाम सामान mod i tatinantaranmaldharanatasana papaecam STRI mahamannaamaadaanprmayars এক্সক্সক্স ল অফান অক্সফলনশীলঃ । সন্ম নাকি মুন অর লাঞ্ছনীন মীনিহিলিজম্মা লাব্বীদ্বীন্ত্রিাত্যাখানজালু মিথিলা কিন্তুঅনু। জাঘিমায়াবন্ধীरणमिन्द्रियमिति चेत् न त्वगिन्द्रियेण घटादिग्रहरणे নিত্মাফিনিলনী সুৱদানীনিক্সলঙ্গাत् । प्रतियोगिग्राहकेन्द्रियेणाधिकरणाप्रतीतिरपेक्षणी AssessmersSamasONIRMANCE इत्थमापत्तिमनुमाने ऽन्तभाव्य सम्प्रत्यभावं प्रत्याक्षादिषु यथायथमन्तभायितुमाह । अथेति । अधिकरणहणप्रतियोगिस्मरणसहकृतयानुपलब्ध्या षष्ठप्रमाणेनाभावो गृह्यते नेन्द्रियादिनति मीमांसकाः यथाहुः। गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायते ऽक्षानपेक्षया ॥ इति । तान् प्रति कचिद्भावस्य प्रत्यक्षत्वं साधयति । तत्र तावदिति । अत्र प्रतिपत्तरापरोक्ष्यादित्याद्युद्यनेनोक्तहेत्वपकस्येकृत्वात् प्रथमं हेतुमुपेक्ष्य द्वितीयं प्रयोगता दर्शयति । इत्यादि। अनयोरेव प्रतिज्ञादृशान्तयोः साक्षास्कारिप्रतीतित्वादिति हेतुप्रयोगे प्रथमहेतुब्याख्यानं चेति द्रव्यम् । न च प्रतिवाद्यसिद्धो हेतुः तस्यापरोक्षत्व लैशिकादिवदज्ञातकरणत्वानुपपौरिति लिङ्गग्रहणापक्षीणेन्द्रियव्यापारानुविधायिनि लैजिकज्ञाने व्यभिचारनिरासार्थमुक्तम् अनन्यत्रीपक्षीणेति । विशेषणासिद्धिमाश'बते । अधिकरणेति । किं येन केनचिदिन्द्रियेणाधिकरणग्नहणमि प्रतियोगिग्राहकेन्द्रियेण बानाद्य अतिप्रसङ्गादि रापमानाNI R omamummymarwarmवण्यस्यमापymptomatoantasundarduepsmetammnemamalSIMIKANTI . For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy