SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | বেঞ্চায্যমধ্যে ঘাঘয়ালালাম । ও00 नास्ति मूर्तत्वे सति गृह सत्त्वात् यथाहमिति । तस्मात् सिद्धमेव अनुपपदामानदर्शनात् तदुपपादফাজালাজ্জেল ৭) লুলালিনি। স্নাক্সান্যালন মলি খুঁখাকাখী চথি গুফাঃ অাৰ লক্ষাक्षिपति प्रतिक्षिपति चानुपलब्धिरिति प्रमाणद्वयर्यावरोधात् पर्वतावाग्भागे दहनाभावः परभागेच दहनावस्थानमित्यापत्तितापत्तिः । यथाहः ॥ अनियम्यस्य नायुक्ति नियन्तीपपादकः । ল লালমৰাথাচদি শিল্প মাত্রা ঃ ॥ জ্বনি। प्रयोगमाह। तथैवेति। क्रमात् पदवयेनाकाशादा वाहिलेषु च व्यभिचारनिरासः। परमप्रकृतमुपसंहरति । तस्मादिति । अनुपपद्यमानोपपादकयोयाप्यव्यापकभावादविरोधावेत्यर्थः । तथाप्यनुमानत्वानङ्गीकारे धूमाचनुमानस्याप्योंपत्तित्वापत्तर्जगत्यनुमानकथैवास्तमियादित्याह । अन्यथेति । तत्रापि प्रमाणद्वयविरोधं सम्पादयति । धूम इति । कार्यानुपलब्ध्योदहनभावाभावग्राहिणाविरोधादित्यर्थः । __ अन्नोदयनसम्मतिमाह । यथाहुरिति । अनियम्यस्याव्याप्यस्यायुक्तिरनुपपत्तिः न अनियन्ता अव्यापक उपपादको न भवति तथा मानयोभावाभावग्राहिममाणयोः पूर्वोत्तरीत्या विरोधश्च नास्ति अतोऽर्थापत्तिरनुमानान्न भिद्यत इति भावः । अन्यथा प्रसिद्ध धूमायनुमाने चासो विरोधः समः तस्याप्यापत्तित्वापत्तिरित्यर्थः । इत्यथापत्त्यन्तर्भावः ॥ (१) तदुपपादककल्पन-पा• B पुः । Rentamansamachadosamsteatimemamatkaren For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy