SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SINGanaparterNINGurupvwaivaranimaryana सटीकताकिरक्षायाम तत्प्रतियोगिक मर्यमाणवस्तुगतवैसादृश्यज्ञानस्यापि प्रमाणान्तरत्वमास्थयं तुल्यन्यायत्वात् । यथाहुः । साधर्म्यमिव वैधयं मानमेवं प्रसज्यते । अापत्तिरसो) व्यक्तमिति चेत् प्रकृते न किम् ॥ इति ॥ २३ ॥ ७ ॥ আল আন ॥ यथार्थदर्शिनः पुंसो यथादृष्टार्थवादिनः ॥ २४ ॥ उपदेशः परार्थो यः स इहागम उच्यते । तिप्रसङ्गं चाह । किं चेति । न्याय उपपत्तिः । अन्नादयनसंवाद(क)माह । यथाहुरिति । साधय सादृश्यं वैधयं वैसादृश्यं मानं मानान्तरं तथा च साहश्यदर्शनोत्थायाः सादृश्यबुद्ध प्रमाणान्तरत्वे वैसादृश्यदर्शनात्यायास्तद वुद्धरपि तथात्वापत्तिरित्यर्थः । अथ गृह्यमाणस्य गोः मर्यमाणमहिषवैसादृश्यान्यथानुपपत्त्या तस्याप्येत?सादृश्यकल्पनादियमापत्तिरित्यभिमानस्तहि गवयगतगोसादृश्यान्यथानुपपत्त्या गोरप्येतत्सादृश्यकल्पनमापत्तिरेवेति क(३)मुपमानस्वरूपमेव नमित्याहाथोपत्तिरिति । इत्युपमानम् ४) ॥ २३ ॥ ७ ॥ उद्देशक्रमादुपमानानन्तर्यमागमस्येत्याशयेनाह । अथेति। (१) अर्यापत्तरसा--पा. C पु.। (२) सम्मति-पा.E. (३) लिष्ट-पा. E पु.. (४) इत्युपमानम् इति नास्ति E पु.। २५२ For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy