SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir armatsARTMamm n amaANNAINIKANTummaNMAMMIndandruNavramdhehrorecadanaamannaindialininaibenevaaTIMITAMINECULATORSIONVONNORMAamunma niaadiwasena प्रमाणप्रकरणे उपमाननिरूपणम् । TrewarontpentMMUNITORIA raporenvorm रस्थ गवि गवयप्रतियोगिकसाश्यज्ञानमेतत्सदशः सगारिति । तदिदमनमानानातिरिच्यते । तथाहि ।। गोर्गवयसदृशः गव्यस्थसादृश्यप्रतियोगित्वात् या यद्दतसादृश्यप्रतियोगी स तत्सदशः यथा यमा यमान्तरेणेत्यनुमानादेव तत्सिद्धः(१)। न च व्याग्निग्रहणविधुराणामपि प्रतीतिदर्शनादननुमानत्वमिति वाच्यम् सर्वेषावान्ततः करतलयोरिव गृहीतव्याप्तिकत्वात् । किं च सदशदर्शनात् स्मर्यमाणपदार्थगतसादসুয়াল লাব্বালাল বিলরুমালা(২) roo तस्माद्यत् स्मर्यते वस्तु सादृश्येन विशेषितम् । प्रमेयम्पमानस्य सादृश्यं वा तदन्वितम् ॥ इति । __ तदेतदषयालि । तदिमिति । अनुमानान्तभावमभिव्यक्तं प्रयोगमारचयति । तथाहीत्यादि । अत्र गोर्गवयसहशत्वं नाम तत्प्रतियोगिकसादृश्याधिकरणत्वं तत्प्रतियोगिकत्वं तु तत्प्रति सम्बन्धित्वमिति न साध्यविशिघृता । ननु यमदृशान्तादगृहीतच्याप्तिकानामपि साहश्यप्रतीतेनीनुमानान्तभाव इति शङ्कामनूद्य निरस्यति । न चेति । माभूदविशिष्टे यमान्ते व्याप्त्यनुसन्धान तथापि सर्वस्यापिनित्यनिर्दिषयोनिजकरतलयोरिव योन सदृशं तदपि तेन सदृशमिति व्याप्तिग्रहणसम्भवादनुमानमेवेत्यर्थः । अथास्मिन् पक्ष प्रमाणातिरेकलक्षणम (१) यथा गोर्गवान्तरेणेत्यनुमानतः-पा. C . । अनुमानप्रवृत्तः-पा. B पु.॥ (२) विसदृशज्ञानात-पा. C पु.। therepmomsunam RANDUTODrumasomucupamanacanamaARIENURSERRIDWARPRADEMAIWHuawe For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy