SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HTOSM RITIA T RAINRISHIONainmenadu I RATIONamastechnorammarmanantivatipatnisaouratane मायाम्पमा ক্লয়াযখী চালালিঙ্কা। नित्यत्ववादी कश्चिदनित्यत्वेन सम्प्रतिपन्नान् घटादीन् सपक्षीकृत्य प्रयुड़े विप्रतिपनं सर्वमनित्यं प्रमेयत्वाद् घटवदिति । तदिदं सकलसपक्षवर्तिन उदाहरणम् । सपक्षोकदेशवर्तिनस्तु धर्मादयः कस्यचित् प्रत्यक्षाः मीमांसकानामप्रत्यक्षत्वादस्मत्सुखादिवदिति । मीमांसकानामप्रत्यक्षत्वं हि घटादिषु(१) न वर्तते वर्तते चास्मत्सखादिष्विति भवति सपक्षकदेशवृत्तिः। अत्र चाभयत्रापि विश्वस्यापि पक्षसपक्षकाटिद्वयान्तभावात् विपक्षाभाव इति ॥ १५ ॥ ७ ॥ केवलव्यतिरेकियां लक्षयति। असपक्ष विपक्षभ्यो व्यावृत्तं पक्षभूमिषु ॥१६॥ सर्वासु वर्तमानं यत् केवलव्यतिरेकि तत् ॥ अत्र विपक्षाव्यावृत्त्यभिधानेन(२) विपक्षसत्ता परिहारार्थमुक्तं मीमांसकानामिति । लक्ष्ये लक्षणं योजपति । अन्न चेति ॥ १५ ॥ 5 ॥ कस्येदं लक्षणमिति मन्दानामसन्देहार्थमाह । केवलख्यातिरेकिणमिति। असपक्षामित्यनेन इतरभेदाभ्यामसाधारणाच भेदः विपक्षव्यावृत्तिकथनाविरुद्धभेदः । तथापि सर्वमनित्यं सत्त्वादित्यादिकालातीतभेदात् को भेद इत्यत आह । अन्नति । सति विपक्षतता व्यावृत्तिलक्षणं न तु निर्वि (१) सपक्षेषु घटादिषु-पा. C पुः । (२) पात्तिकथनेन-पा. Bra wwwroommonwewwwmum m mmmmmmmmmonwermenomenomenamenालामा mameer For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy