SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२ a dmaanemlsiness सटीकतार्किकरतायाम् নম্ম মহাযা শিয়ীঘল অ্যালিত্যা মনিজালানি না ।। तेषां लक्षणमुच्यते। নম জাযিলা জা জ্বালা। सर्वेषु केषुचिद्वापि सपक्षेषु समन्वयि ॥१५॥ विपक्षशून्यं पक्षस्य व्यापकं केवलान्वयि ॥ वक्ष्यमाणलक्षणाः पक्षादयः । तत्र पक्षीकृतेषु স্বলন্ত যা জানাল অন অথব্দীষ্ম জানি না वर्तमानमविदामानविपक्ष केवलान्वयि । यथा सा P TULH. weggramgle VIE न दिति कारणलिङ्गक शेषवदिति कार्यलिङ्गक ततोऽन्यत् सामान्यता मिति व्याचक्षते तत्प्रकृतविसंवादाचिन्त्यम् । ननु तेषां लक्षणमुच्यत इति प्रतिज्ञा न युज्यते व्याप्तिप्रहणसापेक्षमित्यत्रैवोक्तत्वादित्याशङ्का सत्यं सामान्य लक्षणमुक्तं विशेषलक्षणं तु प्रतिज्ञायत इत्याह । तेषां त्रयाणामिति । प्रतिजानातीति परमपदं चिन्त्यम् । सम्प्रतिभ्यामनाध्यान इत्यात्मनेपदमरणात् । तचोद्देशक्रमादेवाच्यत इत्याशयेनाह । तन्नेति । अन विपक्षशून्यमित्यनेनास्य इतराभ्यां भेद उक्तः । पक्षादीनां किं लक्षणमत आह । वक्ष्यमाणेति । यत् प्रथमार्दै सपक्षेषु कृत्स्नैकदेशवृत्तिभेदाद्धताविध्यमुक्तं तत् क्रमेणादाहरति । यथेत्यादि । तोरसाधारण्य DASHARAMumtapterstuneestants (१) तान्वयम्-पा. A. पु. । अमsaamam wwwMOHORIMDIHanumanwwwREEMAHARASHearn HORIROImomen For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy