SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir comantarmummHON O RomtutamtuRADUATIOLOCATIOHarmERIODSALI MAATARAMIemaandurantumenouresmamm IRITAMAITRIANGAMORandisdomamaluniyamawalNAMMALA सटीकतार्किकरक्षायाम् शाकाहाहारपरिणामस्याभावानिश्चयात् साधनाव्यापकत्वं सन्दिग्धमिति भवति शहितोपाधित्वम् । साधनाव्यापक इत्यनिश्चितपक्षवृत्तित्वस्य विवक्षिा तत्वात् न लक्षणासंग्रहः । तदेतदुभयविधापाधिविधुरः सम्बन्धी व्याप्तिरिति ।। अनुमानस्यावान्तरभेदमाह । লুলাল লিখা শিল্প। সুনালালালাল ত্রি যাত্মিীয় काहीचकार इत्यर्थः । ता एव विधा विमजते । सत्समत्वाल्लक्षणमसम्भावि स्थादित्याशमाह । साधनाव्यापक इति । अनिश्चितपक्षवृत्तित्वस्येति । निश्चितपक्षवृत्तित्वाभावस्येत्यर्थः । निश्चितपक्षवृत्तिरहितत्वस्येति पाठे निश्चितायाः पक्षवत्त राहित्यमभावस्तस्येत्यर्थः । उभयथापि पक्षवृत्तिनिश्चयाभावस्थ लक्षणत्वात् तस्य च पक्षवत्तित्वाभावनिश्चये तत्सन्देहे च सम्भवानासम्भवदोष(१) इत्यर्थः । प्रकृतव्याप्तिलक्षणमुपसंहरति । तदेतदिति।। ननु लक्षितमनुमानमयोपमाने लक्षयितव्ये किमर्थ पुनरनुमानोत्कीर्तनमुत्तरश्लोक इत्याशय तद्विभागार्थमित्याह । अनुमानस्येति । ननु स्वार्थाचनेकभेदसम्भवे कथं त्रैविध्यमत आह । अवान्तरेति । अथान्वयीत्यादिना पुनस्त्रविध्यान्तरमुच्यत इति भ्रमं निरस्यति । ता एवेति । अन्नोभयव्याप्तिकान्व । (१) नासम्भवाडोष--पा. E पुः । For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy