SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DRDHaRomantuIMIRIDWONDucwwammesavevanawwwwwwwewIOMINGERumaranaamanwaropappentanteracudaomaastammanmashanasauaamans MORRHamromemaNDaredeo INDI DRONACONOMeesawenomenamaAIMENEWatreenawmartanumanANAMUNDROMETH | মাথান্ধ মালালােচ্ছ । तत्वेन रक्तताप्रतीतो जपाकुसुमवत् साधनाभिमतगনীল খলীলা গ্রামঃ মানিলাকালিলিলীলাस्योपाधित्वव्यपदेश इति ॥ १३ ॥ उपाधिद्वैविध्यमाह। भवन्ति ते च द्विविधा निश्चिताः शङ्किता इतिष) निर्णीताभयविशेषणवान् निश्चित उपाधिः । यथादाहतमेव निषिद्धत्वम् । उक्तयाविशेषणयोरन्यतरसदसदावशङ्कायां तु शङ्कित उपाधिः स्यात् । यथा मैत्रीगर्भत्वेन सप्तमगर्भस्य श्यामत्व साध्ये शाकायाहारपरिणतिः । पक्षभूते हि सप्तमगर्भ श्यामत्वोपाधः उप समीपस्थे स्वधर्माधानादुपाधिरुच्यत इत्यर्थः ॥ १३॥ ननु सम्प्रति प्रकृतानुमानविभागप्रस्तावादुत्तरश्लोके बहुवचनानिर्देशः कथमत आह । उपाधीति । शहिताः सन्दिग्धा इत्यर्थः । तत्र निश्चितोपाधलक्षणमुदाहरणं चाह । निर्णीतेति । शङ्कितोपाधेरप्याह । उक्त योरिति । साधनाव्यापकत्वसाध्यव्यापकत्वयारित्यर्थः । गर्भस्य श्यामत्व इत्यनेन प्राणिश्यामत्व एवायमुपाधिन सर्वत्रेति सूचितम् । तेनेन्द्रनीलादिश्यामत्वे साध्यव्याप्तिमः इति चोचं गर्भश्रावण गलितम् । अस्य शवितोपाधित्वं कथामत आह । पक्षभूते हीति । ननु साधनाव्यापकत्वं सन्दिग्धं चेत् तस्या (१) अषि-पा. A चुः । ARRIDHAR For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy