SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 89 भभास्करभाष्योपैता. अनु. १२.] विष्ठा जनयन्कर्वराणि स हि घृणिसरुवरीय गातुः । स प्रत्युदैहरुणो मध्वो अग्र स्वायां यत्तनुवाँ तनू मैरैयत । उपयामगृहीतोसि प्र॒जाते । योनिः । इन्द्राय । त्वा । "अया। विष्ठा इति वि-स्थाः । जनयन् । कर्वराणि । सः। हि । घृणिः । उरुः । वराय । गातुः । सः। प्रति । उदिति । एत् । धरुणः । मध्यः । अयम् । स्वायाम् । यत् । तनुर्वाम् । तनूम् । ऐरैयत । "उपयामगृहीत इत्युपयाम-गृहीतः । असि । प्र॒जाप॑उद्वयसं उद्भूतान्नं उद्भूतजीवनं वा । सूर्यरश्मिं पावकरश्मिम् । यहा—सूर्यो रश्मिस्थानीयो यस्य । यहा-तृतीयाबहुवचनस्य स्थाने व्यत्ययेन द्वितीयैकवचनम् । सूर्यरश्मिभिस्समाभृतं सम्यक्समन्ताच्च धृतं सम्यगाहृतं वा । 'हग्रहोर्भः' । किञ्च-तस्यापां रसस्य यो रसः अन्नं तमुत्तमं तस्मादुत्तमाय प्रशस्ताय जलरसायान्नाय च वो युष्मान्गृह्णामीति । उपयामगृहीतोसीति गृह्णाति । क्रियाविशेषणं वा, उत्तमं गृह्णामीति । तादर्थ्यात्ताच्छब्द्यम् । उत्तमशद्ध उञ्छादिः । 'उडिदम्' इत्यद्भयषष्ठया उदात्तत्वम् । गतमन्यत् ॥ ___11-2'सुराग्रहान् गृह्णाति-अया विष्ठा इति त्रिष्टुभा यजुरन्तया ॥ अया अनेन ग्रहणेन । इदमस्तृतीयाया यानादेशः For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy