SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ११.] भटभास्करभाष्योपेता. 81 - साम्राज्येनाभिषिञ्चामीन्द्रस्य बृह स्पतैस्त्वा साम्राज्येनाभिषिञ्चामि ॥४२॥ अग्निरेकाक्षरेण वाचमुर्दजयश्चिनौ साम्राज्येनेति सां-राज्येन । अभीति । सिञ्चामि । इन्द्रस्य । बृहस्पतेः। त्वा । साम्राज्येनेति सांराज्येन । अभीति । सिञ्चामि ॥ ४२ ॥ रपि सवितार षटिशच ॥ १० ॥ अग्निः । एकाक्षरेणेत्येक-अक्षरेण । वाचम् । सवितुर्देवस्यानुज्ञाने अश्विनोरेव बाहुभ्यां पूष्ण एव हस्ताभ्याम् । न त्वात्मीयाभ्यामिति । सरस्वत्यै सरस्वत्याः । षष्ठ्यर्थे चतुर्थी । सरस्वत्या वाचस्सम्बन्धिना यन्तुर्यन्त्रेण यन्तुरप्यन्यस्य यन्त्रणेन यमनेन । सामान्येन वा विवक्ष्यते, यन्त्र्याः वाचस्सरस्वत्याः यन्त्रणेन अग्नेश्च साम्राज्येन त्वामभिषिञ्चामि । सङ्गतं राजतीति सम्राट् , ' मो राजि समः क्वौ,' 'गुणवचनब्राह्मणादिभ्यः' इति प्यञ् । एवं 'इन्द्रस्य त्वा साम्राज्येन' 'बृहस्पतेस्त्वा साम्राज्येन,' इत्येतौ गतौ ॥ इति सप्तमे दशमोनुवाकः. 'उज्जितीस्सप्तदश यजमानं वाचयति-अग्निरित्याद्याः ॥ एकमक्षरं यस्य तेनैकाक्षरेण छन्दसाग्निर्वाचमुदजयत् उज्जितवान्, तद्व For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy