SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीयसंहिता. का. १. प्र. ७. जिनम् । सोम राजानं वरुणमनिमन्वारभामहे । आदित्यान् विष्णुः सूर्य ब्रह्माण च बृहस्पतिम् । दे॒वस्य॑ त्वा सवितुः प्रसवैश्विनोबहुभ्यो पूष्णो हस्ताभ्या सर स्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेस्त्वा नम् । वरुणम् । अग्निम् । अन्वारभामह इत्यनु आरंभामहे । आदित्यान् । विष्णुम् । सूर्यम् । ब्रह्माणम् । च । बृहस्पतिम् । -"देवस्य । त्वा । सवितुः । प्रसव इति प्र-सवे । अश्विनौः । बाहुभ्यामिति बाहु-भ्याम् । पूष्णः । हस्ताभ्याम् । सरस्वत्यै । वाचः । यन्तुः । यन्त्रेणं । अग्नेः । त्वा। तानि दापय । वाग्ग्रहणं सरस्वतीविशेषणं नदीनिवृत्त्यर्थम् । सवितृविशेषणं वाजिग्रहणम् ॥ __ 'सप्तमी–सोममिति ॥ सोमादीनग्निं च त्वामन्वारभामहे । यूयमेव प्रथमं कर्म आरभध्वम्, अभिमतप्रदत्वात् ; वयन्तु युष्मानन्वारभामहे । यद्वा--अन्वारम्भणमवलम्बनम् । अस्मिन् कर्मणि सोमादीनेवावलम्बामह इति । यहा-अन्वारम्भणं पश्चादारम्भणम्, रभिश्च याच्ञायाम् । युष्मदानानन्तरं पुनःपुनर्युष्मानेव वयं याचामहे, नान्यान्याचिष्महीति । आदित्यानप्येवमिति ॥ 8-10अभिषेकमन्त्राः-देवस्येत्यादयः ॥ सावित्रो व्याख्यातः । *सं. १-१-४.8 For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy