SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 70 तैत्तिरीयसंहिता. का. १. प्र.७. जिपत वनस्पतय इन्द्रं वाजं वि मुच्यध्वम्॥३७॥ क्षत्रस्योल्बमसि क्षत्रस्य॒योनिरस ध्वमिति सं-अर्धध्वम्।अजीजिपत । वनस्पतयः। इन्द्रम् । वाम् । वीति । मुच्यध्वम् ॥ ३७॥ स्कनीत युयवपितरा द्विचत्वारिशच्च ॥॥ 'क्षत्रस्य॑ । उल्बम् । असि । झुत्रस्य॑ । योनिः। हि दुन्दुभयः इन्द्रं वाजमजीजिपत इन्द्रं वाजस्यान्नस्य जेतारं कृतवन्तः । यथोक्तं पूर्व — इन्द्रं वाजं जापयत'* इति । तच्च तथा कृतवन्तस्स्थेत्यर्थः । सम्प्रति विमुच्यध्वं विश्राम्यत विमुक्ताः। जयतेौँ ‘क्रीङ्जीनां णौ' इत्यात्वम्, वर्णव्यत्ययेन धातोरिकारः । वनस्पतिशब्दः पारस्करादिः ॥ इति सप्तमे अष्टमोनुवाकः. यजमानं ताप्यं घृताक्तं वस्त्र परिधापयति–क्षत्रस्येति ॥ केचित्तरुत्वचं तामेमाहुः । क्षत्रस्य धनस्य शरीरलक्षणस्य उल्वं रक्षाधिकरणस्थानीयं वा परिवासस्त्वमसि ॥ दर्भमयं पत्नी–क्षत्रस्येति ॥ क्षत्रस्य धनस्य योनिः कारणमसि । दर्भमूलत्वाद्धनसाधनानां कर्मणाम् ॥ *सं. १-७-८. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy