SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ८. ] www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भट्टभास्करभाष्योपेता. भ्राज॑तो अङ्कसं परि॑ दधि॒क्रावूण॑स्त॒होर्जा तरि॑त्रतः । आमावाज॑स्य प्र॒स॒वो जंगम्या॒दा द्यावा॑पृथि॒वी वि॒श्वश॑म्भू । आ मां गन्तां 67 । । 1 16 1 इ॒सम् । परीति॑ । द॒धि॒क्रावण्ण इति दधि-कावूः । स॒ह । ऊ॒र्जा । तरि॑त्रतः । "एति । मा । वाज॑स्य । प्र॒स॒व इति॑ प्र स॒वः । ज॒ग॒म्यात् । एति॑ । द्यावा॑पृथि॒वी इति॒ द्यावा॑पृथि॒वी । वि॒श्वश॑म्भू इति॑ वि॒श्व-शम्भू । एति॑ मा॒ ग॒न्ता॒म् । केवशब्दाद्वाक्यार्थोपमा भवतीति द्वयोरुपमार्थीययोरुपादानम् । अश्वो विशेष्यते —— दधिक्राव्णः व्याख्यातः । ऊर्जा बलेन सह तरित्रतः भृशं तरतः । यद्वा – ऊर्जा अन्नेन आमिषादिना सह तरतः श्येनस्येव । वेगवत्त्वातिशयप्रदर्शनार्थं चेदम् । तरतेर्यलुगन्तस्य तत्रैव निपात्यते, ' शतुरनुमः' इत्येतद्वाधित्वा परत्वात् ' अभ्यस्तानामादिः' इत्याद्युदात्तत्वं भवति । सावेकाचः " इत्यूर्जस्तृतीयाया उदात्तत्वम् ॥ For Private And Personal Use Only वाजस्यान्नस्य 1" रथविमोचनीयं जुहोति आ मा वाजस्येति त्रिष्टुभा || प्रसवः प्रसूतिः उत्पत्तिः मा मां आजगम्यात् आगच्छेत् । लिङि शपश्श्लुः । अन्नं ममोत्पद्यतामित्यर्थः । किञ्च – द्यावाष्टथिवी द्यावाष्टथिव्यौ च मामागच्छेताम् । विश्व *सं. १-५-११.11
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy