SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ८.] भभास्करभाष्योपैता. वाजिनः । मितद्रवस्सहस्रसा मेधाता सनिष्यवः । महो ये रत्न समिधेषु जभ्रिरे शं नो भवन्तु विश्वे।शुण्वन्तु । वाजिनः। "मितव इति मतद्रवः । सहस्रसा इति सहस्र-साः । मेधसातेति मेध-साता । सनिष्यवः । महः। ये । रत्नम् । समिधेष्विति सं-इधेषु । जभ्रिरे । “शम् । नः । 1"मितद्रव इति परोष्णिक अस्तारपङ्किा , 'परौ चेद्वादशाक्षरावास्तारपङ्कि:' इति ॥ मितमल्पमिव महान्तमपि पन्थानं द्रवन्ति गच्छन्तीति मितद्रवः । यहा--मितं शीघ्रं गच्छन्तीति मितद्रवः ‘मितदादिभ्य उपसङ्ख्यानम् ' इति डुप्रत्ययः, दासीभारादिष्टव्यः । मितं द्रवणं येषामिति वा बहुव्रीहिः । सहस्त्रसाः सहस्रस्य महतो धनराशेः सनितारः । पूर्ववद्विच्प्रत्यय आकारश्च । मेधसाता मेधस्य सननं सम्भजनं मेधसातिः यज्ञप्राप्तिः । तस्मिन्निमित्ते यतमानाः । 'जनसनखनां सञ्झलोः' इत्यात्वम्, ‘सुपां सुलुक्' इति सप्तम्या डादेशः, दासीभारादिः । सनिष्यवः सनिस्सननीयं धनं वा संविभजनम् । सनेरिसिप्रत्ययः, तदन्तात् 'सुप आत्मनः' इति क्यच् । इप्रत्ययान्ताहा क्यचि छान्दसस्सुडागमः । किञ्च-ये वाजिनस्समिधेषु सङ्गामेषु । 'समीणः' इति धक्प्रत्ययः । महः महतः महाबलस्य शत्रोः रत्नं धनं जधेिरे हरन्ति । छान्दसो लिट् । ' हृग्रहोर्भः' इति भत्वम् ॥ शं नो भवन्त्विति त्रिष्टुप् । अस्तारपति पक्षे देवतातेत्यादिः For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy