SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ७.] www. kobatirth.org भास्करभाष्योपेता. Acharya Shri Kailassagarsuri Gyanmandir 1333 53 ज्यो॑सि॒ वार्त्रघ्न॒स्त्वया॒ऽयं वृ॒त्रं व॑ध्यात् । वाज॑स्य॒ नु प्र॑स॒वे मा॒तर॑ म॒हीम - दि॑ति॒ नाम॒ वच॑सा करामहे । यस्यमि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्य इति॒ वात्र॑ न॒ः । त्वया॑ । अ॒यम् । वृ॒त्रम् । व॒ध्या॒त् । वाज॑स्य । नु । प्र॒स॒व इति॑ प्र स॒वे । मा॒तर॑म् । म॒हीम् । अदि॑तिम् । नाम॑ । वच॑सा । क॒रा॒महे॒ । यस्या॑म् । इ॒दम् । विश्व॑म् । भुव॑नम् । 1 I For Private And Personal Use Only एव त्वमसि । अमित्रवधसाधनत्वसामर्थ्यात् भाव [ तद्भाव ? ] उपचर्यते । यद्वा-वजित्वा गतो [वज गतौ ] वज्रः । औणादिको रः [रन्] । रथ उच्यते । इन्द्रस्य रथोसि [ सीति ] स्तूयते । इन्द्रस्य रथो विशेष्यते - वार्तनः वृत्रघ्नोयं वार्त्रघ्नः । उत्सादित्वादन् । यं रथमारुह्य वृत्रमसुरमिन्द्रो हतवान् स एव रथस्त्वमसीति । तस्मात्त्वयाऽयं यजमानो वृत्रं वारकं छादयितारममित्रं वध्यात् । आशिषि लिङ् । हनो वध लिङि ' इति वधादेशः ॥ 6 ' अन्तर्वेद्यभ्यावर्तयति — — वाजस्येति जगत्या || वाजस्यान्नस्य प्रसवे उत्पत्तौ उत्पत्त्यर्थम् । थाथादिनोत्तरपदान्तोदात्तत्वम् । मातरं अन्नस्य निर्मातारं महीं ष्टथिवीं अदितिं नाम । अदितिरदीनाsखण्डना वा । एवं स्वभाववन्नामधेयां वचसा स्तुत्या करामहे कुर्महे । अदितिस्वभावामेनामन्नप्रसवार्थं स्तुम इत्यर्थः । व्यत्ययेन शप् । किञ्च - यस्यामिदं विश्वं भुवनं भूतजातं आविवेश उपरि
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy