SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीयसंहिता. [का. १. प्र. ७. देव सवितः प्र सुव यज्ञं प्र सुव यज्ञपति भगाय दिव्यो गन्धर्वः । केतपूः केतै नः पुनातु वाचस्पति चिमद्य स्वंदाति नः। इन्द्रस्य व'देव । सवितः । प्रेति । सुव । यज्ञम् । प्रेति। सुव । यज्ञपतिमिति यज्ञ-पतिम् । भाय । दिव्यः । गन्धर्वः । केतपूरित केत-पूः । केतम् । नः।पुनातु । वाचः । पतिः। वाचम् । अद्य । स्वदाति । नः । इन्द्रस्य । वजः। असि । वात्रघ्न अथ वाजपेयकाण्डं सौम्यम् । तत्र सावित्रं जुहोतिदेवसवितरिति जगत्या ॥ 'सावित्रं जुहोति कर्मणःकर्मणः पुरस्तात् '* इत्यादि ब्राह्मणम् । हे देव सवितः सर्वस्य प्रसवितः प्रसुव प्रेरय प्रवर्तय यज्ञं वाजपेयं उदयादिभिः । यज्ञपति यजमानं च प्रसुव भगाय ऐश्वर्याय अनुष्ठानसामाय अन्नाय वा । अन्नेन हि यागस्समाप्यते । दिव्यः दिवमर्हति 'छन्दास च' इति यः । गन्धर्वः गामुदकं धारयिता वृष्टिद्वारेण यागस्य प्रवर्तयितेति । एवमीदृशस्त्वं प्रसुवेति । केतपूः केतस्यान्नस्य ज्ञानस्य वा प्रजाया वा शोधयिता वायुः सोस्माकं केतं पुनातु पवमानः वाचस्पतिर्देवः प्रजापतिर्मनो वा । सोपि नोस्माकं वाचं अद्यास्मिन् कर्मणि स्वदाति स्वदयतु सुमतिं श्रवणीयां करोतु । लेट्याडागमः ॥ रथमुपावहरति-इन्द्रस्येति यजुषा ॥ इन्द्रस्य यो वजस्स त्रा १-३-५० तिं-मनसो. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy