SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 50 तैत्तिरयिसंहिता. [का. १.प्र. ७. य॒ज्ञ ए॑ति॒ न नि व॑र्तते॒ पुन॒र्यो वै य॒ज्ञस्य॑ पुनराल॒म्भं वि॒द्वान् यज॑ते॒ तम॒भि नि व॑र्तते य॒ज्ञो ब॑भूव॒ स आ ब॑भूव॒त्या॑ह॒ष वै य॒ज्ञस्य॑ पुनराल॒म्भस्तेनै॒वैनं॒ पुन॒रा ल॑भ॒ते ऽन॑वरुडा वा ए॒तस्य॑ वि॒राज्य आहि॑तानि॒ स्सन्न॑स॒भः प॒शव॒ः खलु वै ब्रह्म॒ य॒ज्ञस्य॑ । पु॒न॒राल॒म्भमति॑ पुनः आ॒म्भम् । अ॒भि । नीति॑ । वर्तते । वि॒द्वान् । यज॑ते । तम् । 1 Acharya Shri Kailassagarsuri Gyanmandir 1 य॒ज्ञः । ब॒भूव॒ । सः । एति॑ ब॒भूव॒ । इति॑ । आ॒ह॒ । ए॒षः । वै । य॒ज्ञस्य॑ । पुन॒रालम्भ इति पुनः - आल॒म्भः । तेन॑ । ए॒व । ए॒न॒म् । पुन॑ः । एति॑ । लभ्ते॒ । “अन॑वरु॒द्धेत्यन॑व – रु॒द्र॒ । वै । ए॒तस्य॑ । वि॒राडितिं वि-राट् । यः । आहि॑ताग्नि॒रित्याहि॑त - अ॒नः । सन् । अ॒स॒भः । प॒शवः॑ । खलुं । वै । ब्र॒ह्म॒णस्य॑ । I 1 मुक्तो गच्छति न पुनर्निवर्तते । किं सर्वत्र ? नेत्याह-यो यज्ञस्य पुनरालम्भं विद्वान्यजते तमभि तदाभिमुख्येन निवर्तत एव । यज्ञो बभूवेत्यादि यज्ञस्य पुनरालम्भः ॥ 15 अनवरुद्धेति ॥ विराडन्नं असभः अपशुस्स्यात् । ' नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । पशवः खल्वित्यादि । द्विपा For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy