SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ६.] भभास्करभाष्योपेता. पतिनैवैनै युनक्ति प्र॒जाप॑तिना वि मुञ्चति प्रतिष्ठित्या ईश्वरं वै व्रतमविसृष्टं प्रदहोग्ने व्रतपते व्रतर्मचारिषमित्याह व्रतमेव ॥३०॥ वि सृजते शान्त्या अप्रैदाहाय पराङ वाव एनम् । युनक्ति । प्रजापतिनेति प्रजा-पतिना। वीति । मुञ्चति । प्रतिष्ठित्या इति प्रति-स्थित्यै। ईश्वरम्। वै । व्रतम् । अविसृष्टमित्यवि-सृष्टम् । प्रदह इति प्र-दहः । अग्ने । व्रतपत इति व्रत-पते । व्रतम् । अचारिषम् । इति । आह । व्रतम् । एव ॥ ३० ॥ वीति । सृजते । शान्त्यै । अप्रैदाहायेत्यर्प-दाहाय । "पराङ् । वाव । यज्ञः। एति । न । नीति । वर्तते । पुनः। यः । वै। रथा अप्रतिष्ठानस्स्यात् ; अन्येन विमोकस्याविमोकतुल्यत्वात् अप्रतिष्ठान एवेति । उक्तस्वरः । 'चादिलोपे विभाषा' इति प्रथमा तिङ्किभक्तिर्न निहन्यते ॥ 1 ईश्वरमित्यादि ॥ अविसृष्टं प्रदहः प्रकर्षेण दग्घुमीश्वरं शक्तम् । 'ईश्वरे तोसुन्कसुनौ' इति कसुन् । अग्ने व्रतपते इति व्रतविमोकः ॥ "पराङित्यादि ॥ युक्तमुक्तो गौरिव पराचीनगतिरेव यज्ञो For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy