SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 46 www. kobatirth.org तैत्तिरीय संहिता. Acharya Shri Kailassagarsuri Gyanmandir [का. १. प्र. ७. गार्‌ह॑पत्य॒स्यान्ते॑ मि॒र्भ्रामि॑व चर्यत आग्निपावमानीभ्यां गार्हपत्य॒मुप॑ तिष्ठते पु॒नात्ये॒वाग्निं पु॑नीत आत्मानं द्वाभ्यां॒ प्रति॑ष्ठया॒ अझै गृहपत इत्या॑ह ॥ २८ ॥ य॒थाय॒जुरे॒वैतच्छ For Private And Personal Use Only I पत्य॒स्येति॒ गार्हं - प॒त्य॒स्य॒ । अन्ते॑ । मि॒श्रम् । इ॒व॒ । चर्यते । नि॒पाव॒मानीभ्या॒मित्या॑ग्नि - पा॒व॒मा॒नीभ्या॑म् । गार्हपत्य॒मिति॒ गार्हं - प॒त्य॒म् । उपेति॑ । ति॒ष्ठ॒ते॒ । पु॒नाति॑ । ए॒व । अ॒ग्निम् । पुनीते । आत्मान॑म् । द्वाभ्या॑म् । प्रति॑ष्ठत्या॒ इति॒ प्रति॑ स्थि॒त्यै॒ । । 10 "अग्ने॑ । गृ॒ह॒त॒ इति॑ गृ॒ह—प॒ते॒ । इति॑ । आ॒ह॒ । ॥ २८ ॥ य॒था॒य॒जुरिति॑ यथा - यजुः । एव । एतत् । पवसे ' * इत्याभ्यां गार्हपत्यमुपतिष्ठते । पुनात्येवात्रिं पुनीते चैवात्मानम् । कर्त्रभिप्रायत्वादुत्तरत्रात्मनेपदम्, सतिशिष्टोपि विकरणस्वरः लसार्वधातुकस्वरेण बाध्यते इत्याद्युदात्तत्वम् । पुनातीत्यत्र तस्य पित्वाद्विकरणस्वरः । समानवाक्ये पदात्परत्वाभावादुभयत्रापि निघाताभावः । द्वाभ्यामिति । उपतिष्ठत इत्येव । प्रतिष्ठित्या इति । द्वित्वान्वयात् पचामिव प्रतिष्ठितो भवति । पूर्ववगतेः प्रकृतिस्वरत्वम् ॥ " अ गृहपते इत्युपस्थानमेव ॥ यथायजुरिति । सुगृहपतित्वावाप्तिज्र्ज्योतिष्मदपत्यलाभश्चेत्येतद्यथायजुर्भवत्येव ॥ *सं. १-३-१४,23-24 --
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy