SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ६.] भभास्करभाष्योपेता. 46 षम् ॥ २७॥ एवैतामा शास्ते समिद्धो अग्ने मे दीदिहि समेता ते अग्ने दीद्यासमित्याह यथायजुरेवैतहसुमान् यज्ञो वसीयान्भूयासमि त्याहाशिर्षमेवैतामा शास्ते बहु वै शिर्षम् ॥ २७ ॥ एव । एताम् । एति । शास्ते । 'समिद् इति सं-इद्धः । अग्ने । मे। दीदिहि । समेघति सं-पृहा । ते । अग्ने। दीद्यासम् । इति । आह । यथायजुरिति यथा-यजुः । एव । एतत् । 'वसुमानित वसु-मान् । यज्ञः । वीयान् । भूयासम् । इति । आह । आशिषमित्या-शिर्षम् । एव । एताम् । एति । शास्ते । बहु । वै । गार्हमुपसर्ग आहेति योग्यभूतगमनक्रियोपस्थानात् प्रजया सङ्गसीयेति लाभादेवमुक्तम् ॥ 'समिद्ध इति समिदाधानम् ॥ यथायजुरेवैतद्भवति । दीद्यासमिति दीप्तिमत्त्वाशासनम् ॥ वसुमानित्युपस्थानम् ॥ आशिषमिति । वसीयान् भूयासमित्यनेनैतामाशिषमाशास्ते । लभते च यथाशासनमिति ॥ बहु वा इत्यादि ॥ गार्हपत्यस्यान्ते समीपे मिश्रमिव पापशबलमिव बहु चर्यते परद्रोहचिन्तादि(पु) । क्षुद्रजन्तुवधादि च । येन अग्निरप्यपूतस्स्यात् ; तस्मादाग्निपावमानीभ्यामृग्भ्यां 'अग्न आयूंषि For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy