SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ६. ] www. kobatirth.org भभास्करभाष्योपेता. Acharya Shri Kailassagarsuri Gyanmandir 43 ग्भ्यो॑स्यै दि॒व इत॒माने॒व लोकाभ्रातृ॑व्यस्य सं॒विद्य॒ पुन॑रि॒मं लो॒कं प्र॒त्यव॑रोहति॒ सम् ॥ २६ ॥ ज्योति॑षाऽभूव॒मित्या॑हा॒स्मिन्ने॒व लोके प्रति॑ि तिष्ठत्यै॒न्द्रमा॒वृत॑म॒न्वाव॑र्त॒ इत्या॑हा॒सौ वा आ॑दि॒त्य इन्द्रस्तस्यैवादि॒क्-भ्यः । अ॒स्यै । दि॒वः । इर्त । इ॒मान् । एव । लो॒कान् । भ्रातृ॑व्यस्य । सं॒विद्येति सं- विद्ये । पुन॑ः । इ॒मम् । लो॒कम् । प्र॒त्यव॑रोह॒तीति॑ प्रति- अव॑रोहति । 'समिति ॥ २६ ॥ ज्योति॑िषा । अभूवम् । इति॑ । आ॒ह॒ । अ॒स्मिन् । ए॒व । लोके । प्रतीति । ति॒ष्ठ॒ति॒ । “ऐन्द्रीम् । आ॒वृत॒मित्या॑ - वृत॑म् । अ॒न्वा - व॑र्त॒ इत्य॑नु॒ - आव॑र्ते । इति॑ । आ॒ह॒ । अ॒सौ । वै । आ॒दि॒त्यः । इन्द्र॑ः । तस्य॑ । ए॒व । आ॒वृत॒मित्या॑ - न्भ्रातृव्यस्य लोकानुपलक्षयंस्तेषां भूयस्त्वं गमयति । हस्ताग्रेण निदर्शयन्निदंशब्दं प्रयुङ्क्ते ॥ 1 I सं ज्योतिषेत्यात्माभिमर्शनम् ॥ प्रतितिष्ठतीति । प्रतिष्ठयाभिदीप्तया सङ्गच्छते ॥ For Private And Personal Use Only "ऐन्द्रीमा वृतमित्युद+पर्यावर्तनमन्त्रः ॥ असो वा इत्यादि । ईश्वरत्वादिन्द्र आदित्यः तस्यावृतं पर्यावृत्ति तेन पूर्वं कृतं यजमानो
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy