SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 42 www. kobatirth.org तैत्तिरीयसंहिता. Acharya Shri Kailassagarsuri Gyanmandir [का. १. प्र. ७. काय॑ विष्णुक्र॒माः क्र॒म्यन्ते॑ ब्रह्मादिनों वदन्ति॒ स त्वै विष्णुक्रमान्कंमेत॒ य इ॒मान्लो॒कान्भ्रातृ॑व्यस्य संविद्य॒ पुन॑रि॒मं लो॒कं प्र॑त्यव॒रोहे॒दित्ये॒ष वा अ॒स्य लो॒कस्य॑ प्रत्यवरोहो यदाहे॒दम॒हम॒मुं भ्रातृ॑व्यमा॒भ्यो द्वि । । । विष्णु - क्र॒माः । क्र॒म्यन्ते॑ । ब्र॒ह्मवादिन॒ इति ब्रह्मवा॒ादन॑ः । व॒द॒न्ति॒ । सः । तु । वै । वि॒ष्णुक्रमानिति॑ विष्णु - क्र॒मान् । क्रमे । यः । इ॒मान् । लोकान् । भ्रातृ॑व्यस्य । सं॒विद्येति॑ सं॒ - विद्ये । पुन॑ः । इ॒मम् । लोकम् । प्र॒त्यव॒रोहे॒दिर्त प्रति-अवरोहि॑त् । इति॑ । ए॒षः । वै । अ॒स्य । लो॒कस्य॑ । प्र॒त्य॒वरोह इर्त प्रति-अवरोहः । यत् । आह॑ । इ॒दम् । अहम् । अ॒मुम् । भ्रातृ॑व्यम् । आ॒भ्यः । दि॒ग्भ्य इति For Private And Personal Use Only वदितुं शीलं येषान्ते आहुः । स विष्णुक्रमान् क्रमितुमर्हति य इमान् लोकान् पृथिवीप्रभृतीन् भ्रातृव्येण निजसुकृतैरार्जितान् संविद्य लब्धा आत्मसात्कृत्य तत्रतत्रारुह्य पुनरिमं मनुष्यलोकं प्रत्यवरोहेदिति । एष वा इत्यादि । इदमहमित्यस्य मन्त्रस्य वचनं भ्रातृव्यलोकानां संवेदनस्य पुनरिह प्रत्यवरोहस्य च साधनमित्यर्थः । आभ्यो दिग्भ्योस्यै दिव इति द्वयोरुपादानेन सर्वा
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy