SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु ५.] भभास्करभाष्योपेता. 37 दिर्यत्पूर्णपात्रमन्तर्वेदि ननयति स्व एवायतने सूयव॑सः सोदकं कुरुते सदसि सन्म भूया इत्याहापो वै यज्ञ आपोऽमृत यज्ञमेवामृतमात्मन्धंते सर्वाणि वै भूतानि व्रतमुप यन्तमनूपं यन्ति प्राच्या दिशि देवा पात्रम् । अन्तर्वेदीत्यन्तः-वेदि । निनयतीति निनयति । स्वे । एव । आयतन इत्या-यतने । सूयव॑समिति सु-यवसम् । सोकमिति स-उदकम् । कुरुते । सत् । असि । सत् । मे। भूयाः। इति । आह । आपः । वै । यज्ञः । आपः । अमृतम् । य॒ज्ञम् । एव । अमृतम् । आत्मन्न् । धत्ते । 'सर्वाणि । वै । भूतानि । व्रतम् । उपयन्तमित्युप-यन्तम् । अनु । उपेति । यन्ति । प्राच्या॑म् । दिशि । देवाः । ऋत्विजः । मार्जयन्ताम् । इति । यतनं गृहं यद्वेदिः तस्माद्यदिदमन्तर्वेदि प्रणीतासु पूर्णपात्रमानयति तदेतत्स्व एवायतने आत्मार्थं सूयवसं सोदकं च कुरुते ॥ "तत्र सदसि सन्मे इति पूर्णपात्र आनीयमाने यजमानो जपति ॥ आपो वा इत्यादि । गतम् । यज्ञममृतं चात्मनि स्थापयति अनेन मन्त्रेण । सदादिपदैर्यज्ञामृते अभिधीयते इति भावः ॥ सर्वाणीत्यादि ॥ व्रतोपायनकाल एवैनमनु सर्वाणि भूतानि For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy