SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 तैत्तिरीयसंहिता. [का. १. प्र. ७. श्रात्यात्मानमेव प्रीणात्येतावान् वै यज्ञो यावान यजमानभागो यज्ञो यजमानो यद्यजमानभागं प्राभाति यज्ञ एव यज्ञं प्रतिष्ठापयत्येतद्वै सूयवस' सोदकं यहहिश्चापश्चैतत्। ॥ २२ ॥ यज॑मानस्यायतनं यद्वेअभाति । आत्मानम् । एव । प्रीणाति । एतावान् । वै। यज्ञः। यावान् । यजमानभाग इति यजमान-भागः । यज्ञः । यज॑मानः । यत् । यजमानभागमिति यजमान-भागम् । प्राभातीति प्र-अनाति । यज्ञे। एव । यज्ञम् । प्रतीति । स्थापयति । एतत् । वै । सूयसमिति सु-यवसम् । सोदकमिति स-उदकम् । यत् । वहिः। च।आपः। च। एतत्॥२२॥ यज॑मानस्य । आयतनमित्यायतनम् । यत् । वेदिः । यत् । पूर्णपात्रमिति पूर्ण गप्राशनेनात्मानं तर्पयति । एतावानित्यादि । प्राधान्याद्यज्ञो यजमान इति तदधीनत्वात्तनिवृत्तेः ॥ __ एतहा इत्यादि ॥ पूर्णपात्रविधिः । सूयवसं सोदकं चानेनैतक्रियते, यद्दर्हिश्चापश्च संयोज्यन्ते । किञ्च-एतद्यजमानस्या For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy