SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १२.] भभास्करभाष्योपेता. 443 मे द्युम्नेन संयता । बृहत्ततन्थ भानुनौ । नि काव्या वेधसश्शवतस्कर हस्ते दधानः ॥ ६४ ॥ नयाँ पुरूणि । अग्नि वद्रयपी रयीसं-या । बृहत् । ततन्थ । भानुना । नीति । काव्या । वेधसः। शश्व॑तः। कः। हस्तै । दधानः॥ ६४ ॥ नाँ । पुरूणि । अग्निः। भुवत् । यिपतिरिति रयि-पतिः । रयीणाम् । सत्रा । चक्राणः। भासनशीलेन बृहत् महदिदं विश्वं ततन्थ विस्तारय । छान्दसो लिट् । यहा-विश्वं बृहत् भृशं ततन्थ तथा कुर्वश्चास्माकं हिरण्यलाभहेतुर्भवेति ॥ तत्रैव याज्या-नि काव्येति त्रिष्टुप् ॥ कवेर्भावः काव्यं द्रष्टुत्वम्, समीचीनदर्शनत्वम् । गुणवचनत्वात् ष्यञ्, 'सुपां सुलुक् ' इति तृतीयाया आकारः । अयमग्निः काव्या कवित्वेन आत्मीयेन वेधसः विधातून् यजमानान् शश्वतः नित्यान् अविच्छिन्नयागान् निकः नियमेन करोति । लुङि 'मन्त्रे घस' इति च्लेलुक् , लङि वा शपो लुक् , उभयत्र 'बहुलं छन्दस्यमाङ्योगेपि,' इत्यडभावः । लेटि वा शपो लुक् । किं कुर्वन्नित्याहहस्ते दधानः ददानः प्रत्यक्षवत्प्रयच्छन्नित्यर्थः । किं? नर्याणि नरेभ्यो हितानि धनानि हिरण्यादीनि । गवादिष्टव्यः । तत्र साधुः' इति वा यत् । पुरूणि बहूनि । किञ्च-अयमित्थं For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy