SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 440 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीय संहिता. स सू॒नुर्भुव॒त्स भु॑व॒त्पुन॑र्मघः । स द्यामौर्णोद॒न्तरि॑क्ष॒ स सुवस्स वि [का. २. प्र. २. । - । । सः। भुव॒त् । पुन॑र्मध॒ इति॒ पुन॑ः – म॒ध॒ः । सः । द्याम् । और्णोत् । अ॒न्तरि॑क्षम् । सः । सुर्वः । सः । प्रथमं समवर्तत ततो जातः । सर्वस्य भूतजातस्य एकः पतिरासीत् । स पृथिवीं विस्तीर्णां दिवं द्यां अन्तरिक्षमिमां भूमिं च दाधार धारयति । तस्मै कस्मै एकस्मै, अविज्ञातस्वभावाय वा देवाय हविषाऽनेन विधेम परिचरेमेति ॥ 2 अथ तत्रैव पुरोनुवाक्याविकल्पः - आपो ह यदिति त्रिष्टुप् ॥ इदं च प्रतीकग्रहणं ' आपो ह यन्महतीर्विश्वम् ' * इत्यस्याः । इयमपि तत्रैव व्याख्यास्यते । महत्य आपो यस्माद्गर्भमायन दक्षं ससृष्टिकुशलं दधानास्तमेव गर्भं स्वयं भुञ्जयन्त्यः जनयितुकामाः तस्मात्कारणाद्देवानां सर्वेषामेकोसुः प्राणभूतः प्रजापतिर्निरवर्तत निप्पन्नोऽभवत् । तस्मै कस्मै एकस्मै, अविज्ञातस्वभावाय वा देवाय हविषा परिचरेमेति ॥ For Private And Personal Use Only 'अथ तत्रैव याज्या – प्रजापत इति त्रिष्टुप् ॥ इदं च प्रतीकग्रहणं ' प्रजापते न त्वदेतान्यन्यः । इत्यस्याः । इयं च ' सोमस्य त्विषिरसि '+ इत्यत्र व्याख्याता । हे प्रजापते न खलु कश्चित् त्वत्तोन्यः तान्येतानि विश्वानि जातानि भूतानि परिवभूव परिभवति । तस्माद्यत्कामा वयं जुहुमस्तन्नोस्माकमस्तु | किञ्च - वयं रयीणां पतयस्स्वामिनश्च स्यामेति ॥ *सं॰ ४-१-८, सिं. १-८-१४, 10
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy