SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनु. १२.] मामास्करभाष्योपेता. 439 भूतं ज्यैष्ठयाय समाना अभिसंजानते वसिष्ठस्समानानां भवति॥६३॥ हिरण्यगर्भ आपो हु यत्प्रजापते । स वेद पुत्रः पितरः स मातर मानाः । अभि । समिति । जानते । वसिष्ठः । समानानाम् । भवति ॥ ६३ ॥ विमेव तिष्ठन्त्येतामेवाथैन्द्रस्य याज्यानुवाक्ये तं वरुणाय चतुर्दश च ॥ ११ ॥ 'हिरण्यगर्भ इति हिरण्य-गर्भः। आपः। ह । यत्।। प्रजापत इति प्रजा-पते। सः । वेद । पुत्रः। पितरम् । सः। मातरम् । सः । सूनुः । भुवत् । इति द्वितीये द्वितीये एकादशोनुवाकः, - - - अथ याज्याकाण्डं वैश्वदेवमेव । 'यो मृत्योविभीयात्तस्मा एतां प्राजापत्यां शतकृष्णलां निर्व पेत् '* इत्यस्याः पुरोनुवाक्या--- हिरण्यगर्भ इति त्रिष्टुप् ॥ प्रतीकग्रहणं चेदं 'हिरण्यगर्भस्समवर्तताग्रे इत्यस्याः । इयं चाग्निकाण्डे व्याख्यास्यते, यत्रानास्यते 'उभं अस्य '' इत्यत्र । हिरण्मयाण्डगर्भः प्रजापतिः अग्रे *सं. २.३.२. सं.४.१.८, For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy