SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनु. ११.] भट्टमास्करभाष्योपैता. 435 वति प्रियवती याज्यानुवाक्यै॥६॥ भवतः प्रियमेवैन समानानो करोति द्विपदा पुरोनुवाक्या भवति द्विपद एवाव॑ रुन्धे चतुष्पदा याज्या चतुष्पद एव पशूनर्व रुन्धे देवासुप्रियवती इति प्रिय-वती । याज्यानुवाक्य इति याज्या-अनुवाक्ये ॥ ६१ ॥ भवतः । प्रियम् । एव । एनम् । समानानाम् । करोति । द्विपदेति द्वि-पदा । पुरोनुवाक्येति पुरः-अनुवाक्यो । भवति । द्विपद इति द्वि-पदः । एव । अवेति । रुन्धे । चतुष्पदेति चतुः-पदा । याज्या । चतुष्पद इति चतुः-पदः । एव । पशून् । अवेति । रुन्धे । 'देवासुरा इति देव-असुराः । संयत्ता इति सं "प्रियवती इति ॥ 'प्रिया वो नाम हुवे तुराणां'* 'श्रियसे कं भानुभिः '* इत्येते प्रियशब्दवत्यौ याज्यानुवाक्ये भवतः । द्विपदेति । प्रिया वो नामेति द्विपदा त्रिष्टुप् ‘एकद्वित्रिभिश्च पश्यान्या' इति । द्वौ पादावस्या इति द्विपदा । 'सङ्ख्यासुपूर्वस्य' इति लोपस्समासान्तः, 'टाबृचि' इति यपि 'पादः पत्' इति पद्भावः, 'द्वित्रिभ्यां पद्दन्' इत्युत्तरपदान्तोदात्तत्वम् । एवं चतुष्पदा याज्येति । 'श्रियसे कम्'* इति पूर्वोक्ता ॥ देवासुरा इत्यादि-संज्ञानेष्टिविधिः । देवा अपि मिथो विप्रि कि-याया. *सं. २.१.१.7-8 For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy