SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १०.] भट्टभास्करभाष्योपेता. यो वह्निर्वा अनडान वह्निर होता वह्निनैव वह्निमात्मान स्पृणोति सोमारौद्रं चरुं निपेद्यः कामयैत स्वैऽस्मा आयतने भ्रातृव्यं जनयेयमिति वेदि परिगृह्यार्धमुहन्या दुर्धे नार्धं बहिर्षस्तृणीयाद्र्ध नावह्निः । होता । वह्निना । एव । वह्निम् । आत्मानम् । स्पृणोति । सोमारौद्रमिति सोमा-रौद्रम् । चरुम् । निरिति । वपेत् । यः। कामयैत । स्वे । अस्मै । आयतन इत्या-यतने । भ्रातृव्यम् । जनयेयम् । इति । येदिम् । परिगृह्येति परि-गृह्य । अर्धम् । उद्धन्यादित्युत्-हन्यात् । अर्धम् । न । अर्धम् । बहिर्षः । स्तृणीयात् । अर्धम् । न । अ तथा सति वह्निना वोढ़ा अनडुहा वह्निं यज्ञस्य वोढारं आत्मानं स्टणोति प्रीणयति, वर्धयति वा । सर्वत्यादिक्षु स्प्ट प्रीत्यादिषु] । सौवादिकः ॥ यः कामयेतेति ॥ कृषिभूमौ परस्य क्षेत्रमाश्रितां वेदि परिगृह्य तस्या अर्धं वाध्यवसाय दक्षिणमुद्वन्यात् । अर्धान्तरं नोडन्यात् । अर्धं तदेव बहिषा स्तृणीयात् छादयेत् । अर्धान्तरं न स्तृणीयात्। For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy