SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 426 'तैत्तिरीयसंहिता. [का. २. प्र. २. मयावी सोमं वा एतस्य रसो ग. च्छत्यग्नि शरीरं यस्य ज्योगामयति॒ि सोमा॑देवास्य रस निष्क्रीणात्यगेश्शरीरमुत यदि ॥ ५६ ॥ इतासुर्भवति जीवत्येव सोमाद्रयोर्वा एतं ग्रसित होता निष्विदति स ईश्वर आर्तिमानॊरनड्वान होत्रा देमयावी । सोम॑म् । वै । एतस्य । रसः। गच्छति। अग्निम् । शरीरम् । यस्य॑ । ज्योक् । आमयति । सोमा॑त् । एव । अस्य । रसम् । निष्क्रीणातीति निः-क्रीणाति । अग्नेः । शरीरम् । उत । यदि ॥ ५६ ॥ इतासुरितीत-असुः । भवति । जीवति । एव । सोमारुद्रयोरिति सोमा-रुद्रयोः। वै। एतम् । ग्रसितम् । होता । निरिति । खिदति । सः । ईश्वरः । आतिम् । आतोरित्या-अर्तोः । अनान् । होत्रा । देयः । वह्निः । वै। अनडान् । आस्यगतं खलु होता याज्यया यजन्निखिदति निष्क्रमयति । 'ग्रसितस्कभित' इति निपात्यते । ततश्च स आतिं गन्तुमीश्वरस्स्यात् । तस्मात्तेन होत्रा अन्वाहार्यसादनानन्तरं अनडान देयः । For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy