SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनु. ..] भभास्करभाष्योपेता. 417 wwwww आमावैष्णवमेकादशकपालं निपेन्माध्यन्दिनस्य सर्वनस्याकाले सरस्वत्याज्यभागा स्याहार्हस्पत्यश्चरुर्यदेकादशकपालो भवत्येकादशाक्षरा त्रिष्टुप्रैष्टुंभं माध्यन्दिन : सवनं माध्यन्दिनमेव सर्वनं तेनाप्नो त्याग्नावैष्णवं द्वादशकपालं निर्वपेत्यांना-वैष्णवम् । एकादशकपालमित्येकादशकपालम् । निरिति । वपेत् । माध्यन्दिनस्य । सर्वनस्य । आकाल इत्या-काले । सरस्वती । आज्यभागेत्याज्य-भागा । स्यात् । बार हस्पत्यः। चरुः। यत्। एकदिशकपाल इत्येकादश-कपालः। भवति । एकादशाक्षरेत्येकादश-अक्षरा । त्रिष्टुप् । त्रैष्टुभम् । माध्यन्दिनम् । सर्वनम् । माध्यन्दिनम्। एव । सर्वनम् । तेनं । आप्नोति । आमावैष्णवमित्यांना-वैष्णवम् । द्वादशकपालमिति द्वादशकपालम् । निरिति । वपेत् । तृतीयसवनस्येति रुषविषयत्वात् समासान्तोदात्तत्वम् । सरस्वत्याज्यभागेत्यादि । गतम् ।* एवं माध्यन्दिनतृतीयसवनयोर्वेदितव्यम् । त्रिष्टुब्जगतीशब्दाभ्यामुत्सा *सं. २-२-९. 38 For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy