SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 416 तैत्तिरीयसंहिता. का. २. प्र. २, ता इन्द्रियं वीर्य यजमाने दधत्याग्नावैष्णवमष्टाकपालं निर्वत्प्रातस्सवनस्याकाले सरस्वत्याज्यभागा स्याबार्हस्पत्यश्चर्यदृष्टाकपालो भवत्यष्टाक्षरा गायत्री गायत्रं प्रतिस्तवनं प्रतिस्सवनमेव तेनाप्नोति ॥ ५० ॥ 'आग्नावैष्णवमित्यांना-वैष्णवम् । अष्टाकपालमित्य॒ष्टा-कपालम् । निरिति । वपेत् । प्रातत्सवनस्येति प्रातः-सवनस्य । आकाल इत्याकाले । सरस्वती । आज्यभागेत्याज्य-भागा । स्यात् । बार्हस्पत्यः । चुरुः । यत् । अष्टाकपाल इत्यष्टा-कपालः । भवति । अष्टाक्षरेत्य॒ष्टाअक्षरा । गायत्री । गायत्रम् । प्रातस्सवनमिति प्रातः-सवनम् । प्रातस्सवनमिति प्रातः-सवनम्। एव । तेन । आप्नोति ॥५०॥ आग्नावैष्णवमि 'इदानीमध्वरकल्पां विदधाति-आग्नावैष्णवमित्यादि ॥ प्रातस्सवनस्याकाल इति । आकलनमाकालः । थाथादिनोत्तरपदान्तोदात्तत्वम् । प्रातस्सवनस्य स्थाने । यहा-प्रातस्सवनस्य यः कालः आ ततः आतत्समाप्तेः । आङभिविधौ । अव्ययीभावः, 'तृतीयासप्तम्योर्बहुलम् ' इत्यम्भावाभावः, अव्ययपूर्वपदप्रकृतिस्वरत्वस्य तत्पु. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy