SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ५.] भभास्करभाष्योपैता. 377 र्गाय हि लोकार्य दर्शपूर्णमासाविज्येते वैश्वानरं द्वादशकपालं निवैपेदमावास्या वा पौर्णमासी वोऽतिपाद्य संवत्सरो वा अग्निश्वानरस्सैवत्सरमेव प्रीणात्यो संवत्सरमेवास्मा उप दधाति सुवर्गस्य लोकस्य समष्टयै ॥ २६ ॥ अथो गाय । हि । लोकायं । दर्शपूर्णमासाविति दर्शपूर्णमासी । इज्यते इति । वैश्वानरम् । द्वादशकपालमिति द्वादश-कपालम् । निरिति । वपेत् । अमावास्यामित्यमा-वास्याम् । वा । पौर्णमासीमिति पौर्ण-मासीम् । वा । अतिपाद्यत्यति-पाय। संवत्सर इति सं-वत्सरः। वै। अग्निः। वैश्वानरः। संवत्सरमिति सं-वत्सरम् । एव । प्रीणाति । अथो-इति । संवत्सरमिति सं-वत्सरम् । एव । अस्मै । उपेति । दधाति । सुवर्गस्येति सुवः-गस्य। लोकस्य । समष्ट्या इति सं-अष्ट्यै ॥ २६ ॥ अथो इति । देवताः । एव । अन्वारभ्येत्यनु-आरका नामावयवयोरतिपत्तिरिति अथो अपि च देवता एवान्वारभ्य स्वर्ग गच्छति, तत्कुतोस्य स्वर्गादपच्छित्तिरिति ॥ 2z For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy