SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 376 तैत्तिरीयसंहिता. का. २. प्र. २, र्वपति पूतः ॥ २५॥ एव तेजस्व्य॑नाद इन्द्रियावी पंशुमान्भवत्यव वा एष सुवर्गाल्लोकाच्छिद्यते यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासी वोतिपादयति सुवनिर्वपतीति निः-वति । पूतः ॥ २५ ॥ एव । तेजस्वी । अन्नाद इत्यन-अदः । इन्द्रियावी। पशमानित पश-मान् । भवति । 'अवेति । वै। एषः । सुवर्गादिति सुवः-गात् । लोकात् । छिद्यते । यः । दर्शपूर्णमासयाजीति दर्शपूर्णमासयाजी । सन्न् । अमावास्यामित्यमा-वास्याम् । वा । पौर्णमासीमिति पौर्ण-मासीम् । वा । अतिपादयतीत्यति-पादयति । सुवर्गायत सुवः त्वात् । जगत्येति । तस्याः पशव्यत्वात् । जातेष्टयाः फलमाहयस्मिन्निति । पूतत्वादिकं जातस्य पुत्रस्य फलमिति दर्शयति । तेन पूतत्वादिगुणो जाते भवत्विति सङ्कल्पः ॥ 'अव वा एष इत्यादि ॥ गतम् । अत्र पाथिकृतवैश्वानरयोः समुदाय इत्येके, विकल्प इत्यन्ये । अथो इति । अपि खल्वस्यसंवत्सरमेवास्मा उपदधाति उपस्थापयति । अवयविन उपस्थापने *सं. २-२.२. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy