SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 372 www. kobatirth.org 6 Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीय संहिता, नो॒ यद्वैश्वान॒रो द्वाद॑शकपालो भर्वति संवत्स॒रो वा अ॒ग्निर्वैश्वान॒रस्सैवत्स॒रेणैवैन स्वदय॒त्यव॑ पापं वर्ण ँ हते वरु॒णेनै॒वैनं॑ वरुणपा॒शान्मु॑ञ्चति दधि॒क्राव्णा॑ पु॒नाति॒ हिर॑ण्य॒ दक्षिणा प॒वित्र॑ वै हिर॑ण्य॑ पु॒नात्ये॒ - [का. २. प्र. २० 1 श॒स्यमा॑न॒ इत्य॑भिश॒स्यमा॑नः । यत् । वैश्वा॒न॒रः । द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पाः । भव॑ति । सं॒व॒त्स॒र इति॑ सं॒ - व॒त्स॒रः । वै । अ॒ग्निः । वैश्वान्रः । सं॒व॒त्स॒रेणोति॑ सं- व॒त्स॒रेण॑ । ए॒व । ए॒न॒म् । स्व॒य॒ति॒ । अपेति॑ । पा॒पम् । वर्णम् । हृते । वारु॒णेन॑ । ए॒व । ए॒न॒म् । वरुणपाशादिति॑ि वरुणपाशात् । मुञ्चति । दधिक्राव्ण्णेति॑ दधि-कावूण्णा॑ । पु॒ना॒ाति॒ । हिर॑ण्यम् । दक्षि॑णा । प॒वित्र॑म् । वै । हिर॑ण्यम् । पु॒नाति॑ । ए॒व । ए॒न॒म् । आ॒द्य॑म् । I आदृगमहन ' इति किप्रत्ययः । तेषु सर्वेषु क्रमते व्याप्नोतीति व्यापक नि: दधिक्रावा, तेन पुनाति । क्रमेः ' अन्येभ्योपि दृश्यते ' इति वनिप् 'विनोरनुनासिकस्यात् ' इत्यात्वम् । हिरण्यमिति । अन्वाहार्यमासाद्य हिरण्यं दक्षिणां ददाति ॥ " For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy