SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ५.) महमास्करभाष्योपेता. 371 स्य ज्योतिः परापतितं तदेवाव रुन्धे ॥ २२ ॥ वैश्वानरं द्वादशकपाल निर्वं पेद्वारुणं चरुं दधिकावणे चरुमभिशस्यमापतितमिति परी-पतितम् । तत् । एव । अवेति। रुन्धे ॥ २२॥ करोत्यनादो दधाति यदग्नये शुचये चक्षुरेवास्मिन्तेन दधाति करोति वाजं यजमानमुदेवास्य षट् ॥ ४ ॥ । 'वैश्वानरम् । द्वादशकपालमिति द्वादश-कपालम् । निरिति । वपेत् । वारुणम् । चरुम् । दुधिकावण्ण इति दधि-कावणे । चुरुम् । अभि इति. द्वितीये द्वितीये चतुर्थोनुवाकः. - - - - 1 वैश्वानरं द्वादशकपालमिति ॥ अभिशस्यमानः पातकारोपेण दूष्यमाणः स्वदयति निर्दोषीकरोतीति । प्वद आस्वादने, चुरादिरदन्तः । अपेति । पापं वर्णं रूपं आरोप्यमाणं अपहते । दधिक्राव्णा पुनातीति । दधीनि धारकाणि पृथिव्यादीनि । For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy