SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु ४.] www. kobatirth.org भास्करभाष्योपेता. Acharya Shri Kailassagarsuri Gyanmandir अ॒ग्नयेन॑वते पुरोडाश॑म॒ष्टाक॑पालं निर्व॑ वे॒द्यः क॒मये॒तान्न॑वान्त्स्यामित्य॒ - निमे॒वान्न॑वन्त॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मन्न॑वन्तं करोत्यन्न॑वाने॒व भ॑वत्य॒ग्नये॑ ऽन्ना॒दाय॑ पुरोडाश॑म॒ष्टाक॑पालं॒ निर्व॑ वे॒द्यः का 1 1 1 'अ॒ग्नये॑ । अन्न॑वत॒ इत्यन्न॑व॒ते॒ । पुरोडाश॑म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पाल॒म् । निरिति॑ । व॒पे॒त् । यः । क॒मये॑त । अन्न॑वा॒नित्यन्न॑ वा॒न् । स्या॒म् । इर्त । अ॒ग्निम्। एव । अन्न॑वन्त॒मित्यन्न॑ व॒न्त॒म् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒ - व॒त । सः । एव । एनम् । अन्न॑वन्त॒मित्यन्न॑ व॒न्त॒म् । करोति॒ । अन्न॑वा॒नित्यन्नं॑ वा॒न् । ए॒व । भ॒व॒ति॒ । अ॒ग्नये॑ । अ॒न्ना॒दायेत्य॑न्न - अ॒दाय॑ । पु॒रोडाश॑म् । अ॒ष्टाक॑पाल॒मित्यृष्टा - कपालम् । निरिति॑ । वेत् । यः । का॒मये॑त । अ॒न्ना॒ाद इत्य॑न्न - 2 'अग्रवत इत्यादि ॥ अन्नवान् बह्वन्नः ॥ 'अन्नादोन्नादनशक्तियुक्तः ॥ For Private And Personal Use Only 359
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy