SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 358 तैत्तिरीयसंहिता. [का. २. प्र.. जव्यैव भवत्य॒ग्नये साहुन्त्याय पुरोडाशंमष्टाकपालं निपेत्सीक्षमाणोऽग्निमेव साहन्त्य५ स्वेनं भागधेयेनोपं धावति तेनैव संहते य५ सीक्ष ते ॥ १४॥ धाति । तेजस्वी । एव । भवति । अग्नये । साहुन्त्यार्य । पुरोडाशम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । वपेत् । सीक्षमाणः । अग्निम् । एव । साहन्त्यम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । तेन । एव । सहते। यम् । सीक्षते ॥ १४॥ भ्रातृव्यस्यास्मिन्तेजस्वते पुरोडाशम ष्टात्रि शञ्च ॥३॥ साहन्त्यायेति ॥ साधु अभिभविता सहन्तः । औणादिको झच् । स एव साहन्त्यः । छान्दसो यत् । सीक्षमाणः अभि. भवितुमिच्छन् शत्रून् । तितिक्षितुमिच्छन् निग्राह्यानिति केचित् । सहतेस्सनि छान्दसमीत्वमभ्यासलोपश्च । धात्वन्तरं वा सीक्षतिद्रष्टव्यः । तेनैवेति । तेन साहन्त्येनाग्निना सहायेन सह यजमानस्सहते अभिभवति । कम् ? यं सीक्षते अभिभवितुमिच्छति ॥ इति द्वितीयस्य द्वितीये तृतीयोनुवाकः. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy