SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 354 www. kobatirth.org तैत्तिरीयसंहिता. Acharya Shri Kailassagarsuri Gyanmandir [का. २. प्र. २. स ए॒वैनं॒ कामे॑न॒ सम॑र्धय॒त्युपै॑नं॒ का - मो॑ न॒मत्य॒ग्नये॒ यवि॑ष्ठाय पुरोडाशम॒ष्टाक॑पालं॒ निर्व॑ते॒थ्स्पर्ध॑मान॒ः क्षेत्रे वा सजातेषु॑ वाग्निमे॒व यवि॑ष्ठ॒ स्वे - न॑ भाग॒धेये॒नोप॑ धावति॒ तेनैवेन्द्रि॒यं वी॒र्य॑ भ्रातृ॑व्यस्य ॥ ११ ॥ यु॒वते वि पा॒प्मना॒ भ्रातृ॑व्येण जयते॒ग्नये॒ यवि॑ 2 1 I I मिति॑ । आ॒र्धय॒ति॒ । उपेति॑ । ए॒न॒म् । काम॑ः । नम॒ति॒ । अ॒ग्नये॑ । यवि॑ष्ठाय । पुरोडाश॑म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा – क॒पाल॒म् । निरिति॑ । वृ॒षे॒त् । स्पध॑मानः। क्षेत्रें । वा । स॒जातेष्वति॑ि स जा॒तेषु॑ । वा॒ । अ॒ग्निम् । ए॒वं । यवि॑ष्ठम् । स्वेन॑ । भा॒ग॒धेये॒ नेति भाग- धेर्येन । उपेति॑ धा॒व॒ति॒ तेन॑ । एव । इ॒न्द्रि॒यम् । वी॒र्य॑म् । भ्रातृ॑व्यस्य ॥ ११ ॥ यु॒वते । वीति॑ । प्रा॒प्मना॑ । भ्रातृ॑व्येण । ज॑यते॒ । 'अ॒ग्नये॑ । यवि॑ष्ठाय । पुरोडाश॑म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - √ - सोनिः कामयमानमेनं कामेन समर्धयति । स च काम एनमुपनमति ॥ 1 1 1 For Private And Personal Use Only 'यविष्ठः युवतमः पृथक्कर्तृतमो वा । युवते पृथक्करोति । व्यत्ययेनात्मनेपदम् । पाप्मना भ्रातृव्येण व्यावृत्तो जयमामोति ॥ [यवयति ] अभिचरतस्सकाशाद्रक्षांसि बाधकानि पृथक्करोति
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy