SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ३.] www. kobatirth.org भभास्करभाष्योपेता. Acharya Shri Kailassagarsuri Gyanmandir न शमयति॒ नास्याप॑रं गृहान्दं हति ॥ १० ॥ अ॒ग्नये॒ कामा॑य पुरोडाश॑म॒ष्टाक॑पालं निर्व॑वे॒द्यं कामो॒ नोप॒नमे॑द॒ग्निमे॒व काम॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ I न । अ॒स्य॒ । अप॑रम् । गृ॒हान् । दहति ॥ १० ॥ व्र॒तप॑तये॒ निशि॑िताय॒ निर्व॑ये॒त्पुरु॑षा 353 स्सङ्ग्रामं न च॒त्वारि॑ च ॥ २ ॥ 'अ॒ग्नये॑ । कामा॑य । पुरो॒डाश॑म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - पालम् । निरिति॑ । व॒वे॒त् । यम् । कामः॑ । न । उ॒प॒नमे॒दित्यु॑प - नमे॑त् । अ॒ग्निम् । ए॒व । काम॑म् । स्वेन॑ । आ॒ग॒धेये॒नेति॑ भाग- धेये॑न । उपेति॑ धा॒व॒ति॒ । सः । ए॒व । एन॒म् । कामे॑न । स 1 I I अपरं न दहति पुनर्न दहति । क्रियाविशेषणत्वान्नपुंसकत्वम् ॥ इति द्वितीये द्वितीये द्वितीयः. For Private And Personal Use Only अग्नये कामायेत्यादि ॥ वैदिके कर्मणि फलस्य नियतत्वात् कृप्यादिफलविषयं काममाहुः, सर्वकामविषयमन्ये ब्रुवते । स एवेति । 2 w
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy