SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १.] भष्टभास्करभाष्योपेता. 337 ॥ हरिः ॐ॥ प्र॒जाप॑तिः प्र॒जा असृजत तास्सृष्टा इन्द्राग्नी अागूहतार सौचायत्मजापतिरिन्द्राग्नी वै में प्र॒जा अपघुक्षतामिति स एतमैन्द्राममेकादशक पालमपश्यत्तं निर्रवपत्तावस्मै प्र॒जाः 'प्र॒जाप॑तिरिति प्रजा-पतिः । प्रजा इति प्र-जाः। असृजत । ताः । सृष्टाः । इन्द्राग्री इतीन्द्र-अग्नी । अपेति । अगृहताम् । सः । अचायत् । प्र॒जाप॑तिरिति प्रजा-पतिः । इन्द्रानी इतीन्द्र-अग्नी । वै । मे । प्र॒जा इति प्र-जाः । अपेति । अधुक्षताम् । इति । सः। एतम् । ऐन्द्राममित्यैन्द्र-अग्नम् । एकादशकपालमित्येकादशकपालम् । अपश्यत् । तम् । निरिति । अवपत् । अथ द्वितीयः प्रपाठकः. 'अथ काम्या इष्टयो विधीयन्ते । अत्रापि प्रायिकत्वात्काम्या उच्यन्ते, नैमित्तिकानामपि जातेष्टयादीनां मध्ये विधानात् । तासु न पर्वादिनियमः । 'उभा वामिन्द्राग्नी' * इत्यारभ्य यथापूर्व याज्यानुवाक्या आम्नायन्ते; वैश्वदेवमेव काण्डम् । प्रजापतिरित्यादि ॥ एतास्ताः प्रजापतिना सृष्टाः प्रजाः इन्द्रानो अपागूहताम् । 'ऊदु *सं. १-१-१४.1 - 27 For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy