SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 336 तैत्तिरीयसंहिता. [का. २. प्र. १. णेह बोध्युरुशस मा न आयुः प्र मोषीः ॥ ६५ ॥ शस । मा। नः। आयुः। प्रेति । मोषीः ॥६५॥ नामाग्निस्स५ शवसो रक्षमाणा धी - चिदेकान पञ्चाशच ॥ ११ ॥ वायव्य प्रजापतिस्ता वरुणं देवासुरा एवंसावादित्यो दशर्षभामिन्द्रो वलस्य बार्हस्पत्यं वषट्कारोऽसौ सौरी वरुणमाश्विनमिन्द्र वो नर एकादश ॥ ११ ॥ वायव्यमानेयी कृष्णग्रीवीमसावादित्यो वा अहोरात्राणि वषट्कारः प्रजनयिता हुवे तुराणां पञ्चषष्टिः॥६५॥ वायव्य प्र मोषीः॥ हरिः ॐ तत्सत् ॥ इत्यपित्वादेव ङित्वाभावाद्गुणः, अन्त्यलोपश्चान्दसः । किम्पुनस्तत्प्रार्थनीयमित्याह-नः अस्माकं आयुर्दीप्तिमन्नं वा मा प्रमोषीः मा छेत्सीः तदर्थं विशं च रा* राष्ट्रं चावगमयेति भावः ॥ इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाप्ये द्वितीये काण्डे प्रथमप्रपाठके एकादशोनुवाकः. समाप्तश्च प्रपाठकः. *ग-विशं खरा For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy