SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 308 'तैत्तिरीयसंहिता. का. २. प्र. १. ॥५१॥ विशालो भवति व्यवसाययत्येवैनं प्राजापत्यं कृष्णमा लभेत वृष्टिकामः प्रजापति वृष्टया ईशे प्रजापतिमेव स्वेन भागधेयेनोपं धावति स एवास्मै पर्जन्य वर्षयति कृष्णो भवत्येतद्वै वृष्टय रूप रूपेणैव वृष्टिमव॑ रुन्धे शबवि-गालः। भवति ।व्यवसाययतीति वि-अवसाययति । एव । एनम् । 'प्राजापत्यमिति प्राजापत्यम् । कृष्णम् । एति । लभेत । वृष्टिंकाम इति वृष्टि-कामः । प्रजापतिरिति पूजा-पतिः । वै । वृष्टयाः । ईशे । प्रजापतिमिति पूजा-पतिम् । एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति। धावति । सः । एव । अस्मै । पर्जन्यम् । वर्षयति । कृष्णः । भवति । एतत् । वै। वृष्टय । रूपम् । रूपेण । एव । वृष्टिम् । अवैति । रुन्धे । शबलः । भवति । विद्युतमिति वि-द्युतम् । टशृङ्गः । 'वेश्शालच्छङ्कटचौ ' इति शालच् । व्यवसाययत्येवेति मित्रलाभेन कृतोद्योगमेनं करोति ॥ 'ईशे इति ॥ ' लोपस्त आत्मनेपदेषु' इति तलोपः ॥ शबलो हरितवर्णः । कृष्णश्वेतवर्ण इत्येके । अवाशृङ्गः For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy