SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. . ] www. kobatirth.org भास्करभाष्योपेता. Acharya Shri Kailassagarsuri Gyanmandir ति प्र॒जा हि वा ए॒तस्मि॑िन्प॒शव॒ः प्रवि॑ष्टा॒ अत्रै॒ष पुमान्थ्सन्व॑इ॒वस्ता॒क्षादे॒व प्र॒जां प॒शूनव॑ रुन्धे मैत्र ँ श्वे॒तमा ल॑भेत सङ्ग्रामे संय॑ते॒ सम॒ यमो मि॒त्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ मि॒त्रेण॒ सं न॑यति ॥ 307 1 I जेति प्र - जा । हि । वै । एतस्मिन्नं॑ । प॒शवः॑ः । प्रवि॑ष्टा॒ इति॒ प्र - वि॒िष्टाः । अर्थ। ए॒षः । पुमान् । सन् । व॒वः । साक्षादिति॑ स - अ॒क्षात् । एव । प्र॒जामिति प्र - जाम् । प॒शून् । अवेति॑ । रु॒न्वे॒ । मै॒त्रम् । श्वे॒ तम् । एति॑ । उ॒भेत॒ । स॒ङ्ग्राम इति॑ सं- प्रा॒मे । संय॑त॒ इति॒ सं - य॒त्ते॒ । स॒म॒यमा॑म॒ इति॑ सम॒य-काम॒ः । मि॒त्रम् । ए॒व । स्वेन॑ । आ॒ग॒धेये॒नेति॑ भागधेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । एनम् । मि॒त्रेण॑ । समिति॑ । नय॒ति॒ ॥ ५१ ॥ वि॒शाल इति॑ 1 1 यदैवम् । अथैवं सति एषोऽश्वः पुमान् सन् वडवो भवति तस्माद्वडबस्यालम्भनेन साक्षात् अव्यवधानेनैव प्रजाः पशूंचावरुन्धे ॥ For Private And Personal Use Only "समयकाम इति ॥ आर्थीयैस्सुहृद्भिरैकमत्यं समयः । शत्रुभिस्सन्धिरित्यन्ये । सन्नयति संश्लेषयति । विशाल इति । विक -
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy